पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८

रजसा घोरसंकल्पाः कामुकाः अतिमन्यवेः ।
दाम्भिकाः मानिनः पापाः धिक्क्रुर्वन्त्यीश्वरप्रियान् ॥४६॥
साधुसङ्गम-सच्छास्त्र-परमानन्द-लक्षितान् ।
स्वेच्छाचारविहारैक-ज्ञानविज्ञानसंयुतान् ॥४७॥
यूयं दुष्टा वयं शिष्टा भ्रष्टा यूयं वयं तथा।
इत्येवं परिवदन्ति संप्रमोहे निरन्तरम् ॥ ४८ ॥
पृथ्वी जलं तथा वह्निः वायुराकाशमेव च ।
एते सन्तानोदयास्तु सम्यगेव प्रकीर्तिताः ।। ४९ ॥
काठिन्यञ्चार्द्रता तेजो धावनं स्थिरता खलु ।
गुणान्येतानि पञ्चैव सन्तानानां क्रमात् स्मृताः ॥ ५० ॥
ब्रह्म विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः
एताश्च देवताः प्रोक्ताः सन्तानानां क्रमेण तु ॥५१॥
स्थूल-सूक्ष्म-कारणं तूर्यं तूर्यातीतमिति पवञ्चावस्थाः क्रमेण
लक्ष्यन्ते । एतेषामपि सर्वेषां विज्ञाता यः स योगी स सिद्ध-
पुरुषः स योगीश्वरेश्वर इति परमरहस्यं प्रकाशितम् ॥ २२॥
अतएव सम्यक् निजविश्रान्तिकारकं महायोगिनं सद्गुरुं सेव-
यित्वा सम्यक् सावधानेन परमं पदं सम्पाद्य तस्मिन् निज-
पिण्डे (पिण्डं) समरसभावं कृत्वाऽत्यन्तं निरुत्थानेन सर्वानन्दतत्त्वे
निश्चलं स्थातव्यम् । ततः स्वयमेव महासद्धो भवतीति
सत्यम् ॥ ५३ ॥
न विधिर्नैव वर्णश्च​ न वर्ज्यावज्यकल्पना ।
न भेदो निधनं किञ्चिनाशौचं नोदकक्रिया ॥ ५४ ॥
योगीश्वरेश्वरस्यैवं नित्यतृप्तस्य योगिनः ।
चित्स्वात्मसुखविश्रान्तिभावलब्धस्य पुण्यतः ॥ ५५॥


१९-अहिमन्यवः (यो.). २० -निषेधश्च (तं.).