पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[भ्वादि
सिध्दान्तकौमुदीसहिता

लोट इकारस्य उः स्यात् । भवतु ।

२१९७ । तुह्योस्तातङ्ङाशिष्यन्यतरम्याम्। (७-१-३५)

आशिषि तुह्योस्तातङ्वा स्यात् । अनेनकाल्त्वात्सर्वादेशः । यद्यपि ‘ङिच्च (४३) इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्विप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समवलत्वान । भवतान् ।


उ: इति च्छेदः । एरिति षष्ठ्यन्तम् । इवर्णस्येति लभ्यते । लोटे लङ्वदित्यतोX लोट् इल्यनुवर्तते । तदाह । लोट इति । भवात्विनि ॥ निपि शपि गुणे अवादेशे निप इकारX उकार । अथाशिपि लोटो विशेषXमाह । तुह्योरिति ॥ तुश्च टिXश्र तुहीX तयोरिति विग्रहः । नानाडिX डकार इतX । अकार उच्चारणार्थः । नादित्यादेशश्शिष्यते । ननु किमस्य अनेकालत्वात्सर्वा देशता उत डित्वादन्तादेशतेत्यत आह । अनेकाल्त्वात् सर्वादेश इति ॥ ननु डिच्चेत्यस्यX सर्वदिशापवादतया अनडादेरिव तातडोऽग्यन्त्यादेशत्वमेवोचितभित्याशङ्कते । यद्यपि ङिच्चेत्ययमपवाद इति ॥ परिहरति । तथापीति ॥ परेण वाच्यतेX इत्यन्वयः । तातटादेशे मुत्तरोत्तर वलीय इति पारापेक्षया अपवादस्य प्रबलत्वात् डिच्चेत्यन्तादेशत्वमेव तातटि युक्तमित्यत आह । तातङि मन्थरं प्रवृत्त इति ॥ डिच्चेति विधिरिति शेषः । तातद्द्विXषये डिच्चेति विधिर्मन्थरम्प्रवृत्त इति हेतो परेण सर्वादेशाविाधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वभित्यत आह । अनन्यार्थेत्यादिना ॥ अन्तादेशत्वादन्योऽर्थो यस्य ङित्वस्य न विद्यतेतदनन्यार्थम् । तथाविध डित्वं येषोन्तेषु अनडादिषु डिच्चेति विधिः चरितार्थः । लब्ध्रप्रयोजनक इति कृत्वा मन्दम्प्रवृत्त इत्यर्थः । तातडो डित्वन्तु अन्तादेशत्वापेक्षया अनन्यार्थे नेत्याह |सम्भवत्प्रयोजनङकारे इति ॥ सम्भवन्ति प्रयोजनानि अन्यानि यस्य सः सम्भवत्प्रयोजनः । तथाविधः डकारः यस्य तथाविधे तातडीत्यर्थः । कथ सम्भवत्प्रयोजनकत्वमित्यत्र आह । गुणवृद्धिप्रतिपेधसम्प्रसारणाद्यर्थतयेति ॥ द्विष्टादित्यादौ लघूपधादिगुणनिषेधः । स्तुतात् युतादित्यादावुतोवृद्धिर्लृकि हलीति विहिताया वृध्देर्निषेधः । वशकान्तौ उष्ट्रादित्यत्र ग्रहिज्यावयीति सम्प्रसारणम् । आदिना ब्रूतादित्यत्र ब्रुव ईडितीटोऽभावस्य संग्रहः । ननु तातङXविषये डिच्चेति विधिर्मन्दम्प्रवर्तताम् । अथापि परनित्यान्तरङ्गाXपवादानामुत्तगेत्तर बलीय इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन डिच्चेत्यनेन बाध एवोचित इत्यत आह । इहेति ॥ इह तातड्विषये अनेकालशित्सर्वस्येति सामान्यशास्त्रस्य डिच्चेति विशेषशास्त्रस्य च समबलत्वात् । सामान्यशास्त्र विशेषशास्त्रेण न बाध्यतX इत्यर्थः । अय भावः । अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च डिच्चेतिX विधिः अनङादिङित्वमन्तादेशत्वैकप्रयोजनकम् । प्रयोजनान्तरविरहेण निरवकाशत्वात् । अटिति परिगृहणन् कृतार्थतामनुभवन् तातङो ङित्वम् प्रयोजनान्तरसत्वेन सावकाशत्वादुपेक्षन इति ।