पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
[णिच्
सिद्धान्तकौमुदीसहिता

२५८० । स्तम्भुसिवुसहां चङि । (८-३-११६)

उपसर्गनिमित्तः एषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् ।बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात्प्रागेव । ओणेर्ॠदित्करणाल्लिङ्गात् । मा भवानिदिधत् । एजादावेधतौ विधानान्न वृद्धिः । मा भवान्प्रेदिधत् । 'नन्द्राः–' (सू २४४६) इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत्। आर्चिचत् । 'उब्ज आर्जवे'।उपदेशे दकारोपधोऽयम् ।


एवञ्च अश्वि इ अत् इत्यत्र वृद्ध्यायादेशाभ्या प्रागेव वकारस्य सम्प्रसारणमुकार इति फलितम् । पूर्वरूपमिति ॥ ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृध्द्यावादेशयोरुपधाह्रस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह । अशूशवदिति ॥ सम्प्रसारणाभावपक्षे अशिश्वयदित्यत्र अभ्यासदीर्घमाशङ्क्य आह । अलघुत्वादिति ॥ सयोगपरकत्वादिति भाव । अवपूर्वात्स्तम्भेर्ण्यन्तादवष्टम्भयतीत्यादि । 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् । चडि अवातस्तम्भदित्यत्र षत्वे प्राप्ते । स्तम्भुसिवु ॥ 'उपसर्गनिमित्तस्य प्रतिषेधः' इति वार्तिकम् । नरपरसृपीत्यतो नेत्यनुवर्तते । ‘सहेस्साडस्स:’ इत्यतो स इति षष्ठ्यन्तमनुवर्तते । मूर्धन्यः इत्यधिकृतम् । तदाह । उपसर्गनिमित्त इत्यादि ॥ स्तम्भुस्सौत्रो धातु. । 'षिवु तन्तुसन्ताने' 'षह मर्षणे' पर्यसीषिवत्, न्यसीषहत्, इति । 'परिनिविभ्यस्सेव' इत्युपसर्गनिमित्त षत्वन्न। अभ्यासनिमित्तन्तु षत्वं भवत्येव । आटिटत् । आशिशत् इति । आट् इ अ त् आश् इ अ त् इति स्थिते ‘णौ चडि’ इत्युपधाह्रस्वात् प्रागन्तरङ्गत्वात् ‘चडि’ इति द्वित्वमाशङ्क्य आह । बहिरङ्गोऽपीति ॥ उपधाह्रस्वः चड्परण्यपेक्षत्वात् बहिरङ्गः । द्वित्वन्तु चड्मात्रापेक्षत्वादन्तरङ्गम् । अथापि द्वित्वात् प्रागेव उपधाह्रस्व इत्यर्थः । कुत इत्यत आह । ओणेरिति ॥ 'ओणृ अपनयने' इति धातो ॠदित्करण औणिणदित्यत्र ‘नाग्लोपि’ इति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाह्रस्वात्प्रागेव अन्तरङ्गत्वात् द्वित्व स्यात् तदा ओण् इ अ त् इत्यत्र ‘अजादेर्द्वितीयस्य’ इति णि इत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चड्परे णौ उपधात्वाभावादेव ह्रस्वस्याप्रसक्तत्वात् ॠदित्करण व्यर्थ स्यात् । द्वित्वात्प्रागेव उपधाह्रस्व इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायाम्प्राप्तस्य निषेधार्थमृदित्करणमर्थवत् । अतः बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवेति विज्ञायते इत्यर्थः । ननु आटिटत् आशिशत् इत्यत्र द्वित्वप्रवृत्त्यनन्तरमुपधाह्रस्वस्याभावेऽपि 'आटश्च' इति वृद्धौ आटिटत् आशिशत् इति सिध्द्यत्येवेति किमनेन ज्ञापनेनेत्यत आह । मा भवानिदिधदिति ॥ एध् इ अ त् इति स्थिते पूर्व द्वित्वप्रवृत्तौ धि इत्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात् । द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अ त् इति स्थिते धि इत्यस्य द्वित्वे माड्योगादाडभावे इदिधदिति इष्ट सिध्द्यतीत्यर्थः । ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठ्सु' इति वृद्धिः स्यादित्यत आह । एजादावेधताविति ॥ अवर्णादेजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भाव | 'औन्दिददिति ॥ उन्द् इ अ त् इति स्थिते दि