पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३५
बालमनोरमा ।

निषति। 'आशङ्कायां सन्वक्तव्यः' (वा १७०७) श्वा मुमूर्षति । कूलं पिपतिषति ।

२६२३ । सनि मीमाघुरभलभशकपतपदामच इस् । (७-४-५४)

एषामच इस्स्यात्सादौ सनि । अभ्यासलोपः । 'स्कोः--' (सू ३८०) इति सलोपः । पित्सति । दिदरिद्रिषति-दिदरिद्रासति 'डु मिञ्' 'मीञ्' आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपाविशेषादिस् । 'स:सि-' (सू २३४२) इति तः । मि़त्सति । मित्सते । 'मा' माने । मित्सति । माङ्मेङोः । मित्सते । 'दोदाणोः' । दित्सति । 'देङ्' । दित्सते । 'दाञ्' । दित्सति । दित्सते । 'धेट्' । धित्सति । 'धाञ्' धित्सति-धित्सते । रिप्सते । लिप्सते । 'शक्ल्' । शिक्षति । 'शक मर्षणे' इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सति । 'राधो हिंसायां सनीस् वाच्यः' (वा ४६३५) ।रित्सति । 'हिंसायाम्' किम् । आरिरात्सति ।


स्थितमिति भाव । आशङ्कायामिति ॥ शङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः । श्वा मुमूर्षतीति ॥ शङ्कितमरणो भवतीत्यर्थ । कूलं पिपतिषतीति ॥ शङ्कितपतनम्भवतीत्यर्थः । 'तनिपति' इति इट्पक्षे रूपम् । पतेस्सनि इडभावपक्षे त्वाह । सनि मीमा ॥ सादौ सनीति ॥ 'स. सि' इत्यत. सीत्यनुवृत्तेरिति भावः । अभ्यासलोपः इति ॥ 'अत्र लोपः' इत्यनेनेति भावः । पिस्त् इस ति इति स्थिते आह । स्कोरिति ॥ दरिद्रातेस्सनि 'तनिपति' इति इड्विकल्पमुदाहरति । दिदरिद्रिषति-दिदरिद्रासतीति । डु मिञिति ॥ 'डु मिञ् प्रक्षेपणे' स्वादिः 'मीञ् हिसायाम्' क्र्यादिः आभ्यां सन्नित्यर्थ । 'सनि मीमा' इत्यत्र मीग्रहणेन एतयोरुभयोर्ग्रहणमिति भाव । ननु मी इति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथङ्ग्रहणमित्यत आह । कृतदीर्घस्येति ॥ डु मिञ्धातोस्सनि 'अज्झन' इति कृतदीर्घस्य तथा 'मीञ् हिसायाम्' इति स्वतःसिद्धदीर्घस्य च मीरूपाविशेषादुभयोरपि ग्रहणामित्यर्थ । सः सीति ॥ उभयोरपि धात्वोः मी स इति स्थिते 'सनि मीमा' इति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपे 'स:सि' इति सस्य तकार इत्यर्थ । मित्सति । मित्सते इति ॥ प्रकृते ञित्त्वात् 'पूर्ववत्सनः' इति उभयपदित्त्वम्। माङ्मेङोरिति ॥ मेङः सनि 'आदेचः' इत्यात्त्वे कृते मारूपत्वाविशेषात् 'सनि मीमा' इत्यत्र उभयोरपि ग्रहणमिति भावः । दोदाणोरिति ॥ 'दो अवखण्डने' इति धातोस्सनि आत्त्वे कृते दारूपाविशेषात् घुत्वादुभयोर्ग्रहणमिति भाव । दित्सतीति ॥ 'हलन्ताच्च' इति कित्त्वान्नोपधागुणः । देङिति ॥ तस्यापि कृतात्त्वस्य दारूपत्वेन घुत्वादिति भावः । दाञिति ॥ 'डु दाञ् दाने' इति धातुरपि घुत्वात् गृह्यते इति भाव । देङिति ॥ अस्यापि कृतात्त्वस्य घुत्वात् 'सनि मीमा' इत्यत्र ग्रहणमिति भाव । रिप्सते इति ॥ रभधातोः रूपम् । लिप्सते इति ॥ लभधातोः रूपम् । पित्सतीति ॥ पत्लृधातोः रूपम् । पदधातोः पित्सते, इति रूपम् । सनि इस् वाच्यः इति ॥ आकारस्येति शेषः ।