पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
[यङ्
सिद्धान्तकौमुदीसहिता

२६३५ । लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् । (३-१-२४)

एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ।

२६३६ । चरफलोश्च । (७-४-८७)

अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । 'नुक्' इत्यनेनानुस्वारो लक्ष्यते । 'स च पदान्तवद्वाच्यः' (वा ४६६१) 'वा पदान्तस्य' (सू १२५) इति यथा स्यात् ।

२६३७ । उत्परस्यातः । (७-४-८८)

चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । 'हलि च' (सू ६५४) इति दीर्घः । चञ्चूर्यते—चंचूर्यते । पम्फुल्यते-पंफुल्यते ।

२६३८ । जपजभदहदशभञ्जपशां च । (७-४-८६)


कौटिल्ये द्योत्य एव यडित्यर्थः । एवशब्दस्य व्यवच्छेद्यमाह । न तु क्रियासमभिहारे इति ॥ शब्देन्दुशेखरे तु गत्यर्थेभ्यः क्रियासमभिहारे यडस्त्येवेति प्रपञ्चितम् । लुपसद ॥ लुप सद चर जप जभ दह दश गॄ एषान्द्वन्द्वः । यडित्यनुवर्तते । भाव धात्वर्थ. । तद्गता गर्हा भावगर्हा । नित्यमित्यनुवृत्तम् एवकारार्थकम् । तदाह । एभ्यः इत्यादि ॥चरफलोश्च ॥ 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'नुगतोऽनुनासिकान्तस्य' इत्यस्मात् अतो नुगिति । 'गुणो यड्लुकोः' इत्यस्मात् यड्लुकोरिति च तदाह । अनयोरित्यादि ॥ नुकि ककार इत् उकार उच्चारणार्थः । लक्ष्यते इति ॥ 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रे ययम्यते, ररम्यते, इत्यादौ अनुस्वारश्रवणार्थ नुगित्यनुस्वारोपलक्षणमाश्रयणीयम् । अन्यथा झल्परत्वाभावात् 'नश्च' इत्यनुस्वारासम्भवान्नकार एव श्रूयेतेत्युक्त भाष्ये । तस्यैवेहानुवृत्तेरनुस्वारोपलक्षणार्थत्वमिति भावः । पदान्तवदिति ॥ 'नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रस्थमिदं वार्तिकमत्राप्यनुवर्तते इति भाव । उत्परस्यातः ॥ 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवृत्त परशब्दयोगात् पञ्चम्या विपरिणम्यते । 'गुणो यङ्लुकोः' इत्यत यड्लुकोरिति 'चरफलोः' इति चानुवर्तते । तदाह । चरफलोरित्यादि । दीर्घः इति ॥ उकारस्येति शेषः । चञ्चूर्यते इति ॥ गर्हितञ्चरतीत्यर्थः । यडि द्वित्वे हलादिशेषे अभ्यासाकारादुपरि अनुस्वारागमे 'वा पदान्तस्य' इति तस्य परसवर्णे ञकारे उत्तरखण्डे अकारस्य उत्त्वे तस्य दीर्घः । परसवर्णाभावपक्षे त्वाह । चंचूर्यते इति ॥ पम्फुल्यते इति ॥ अत्र अनुस्वारस्य मकारः परसवर्ण. । जपजभ ॥ 'चरफलोश्च' इत्यत्र यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तदाह ।