पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७७२
सिद्धान्तकौमुद्याम्

म कर्तरि । वर्म । चर्म । “ द्यच्क' किम् । अणिमा । महिमा । “ अकर्तरि' किम् । ददाति इति दामा ॥ १४७. *ब्रह्मन्पुंसि च' । अय ब्रह्मा । इदं ब्रह्म ॥ १४८ “नामरोमणी नपुसके' । मन्द्यच्क'-' इत्यस्याय प्रपञ्चः ॥ १४९. * असन्तो ह्यच्क । यशः । मन. । तपः । “ द्यच्क’ किम् । चन्द्रमा ॥ १५० “ अप्सरा. स्त्रियाम्' । एता अप्सरस । प्रायेणाय बहुवचनान्तः ॥ १५१ “त्रान्तः' । पत्तूम् । छत्तूम् ॥ 'यात्रामात्राभस्रादष्ट्रावरत्राः स्त्रियामेव' ॥ १५२ १५३. * भृत्रामित्रछात्तूपुत्रमन्त्रवृत्र मेढ़ेोष्टाः पुसि' । अय भृत्रः । न मित्रममित्र . । ' तस्य मित्राण्यमित्रास्ते' इति माघ. । “ख्याताममित्रौ मित्रे च' इति च । यतु 'द्विषोऽमित्रे' (सू ३१११) इति सूत्रे हरदत्तेनोक्तम्-* अमेद्वेिषदित्यौणादिक इत्रञ्च् । अमैरमित्र मित्रस्य व्यथ येत्’ इत्यादौ मध्योदात्तस्तु चिन्त्यः । नञ्समासऽप्यवम् । परवलिङ्गतापि स्यादिति तु तत्र दोषान्तरम्' इति, तत्प्रकृतसूत्रापर्यालोचनमूलकम्। खरदोषोद्रावनमपि ‘नओ जरमरमित्रमृताः (सू ३८५०) इति षाष्ठसूत्रास्मरणमूलकमिति दिक् ॥ १५४. 'पत्रपात्रपवित्रसूत्रच्छत्रा पुसि च' ॥ १५५. “बलकुसुमशुल्बयुद्धपत्तनरणाभिधानानि' । बल वीर्यम् । १५६. * पद्मकमला त्पलानि पुसि च ' । पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह वा पुसि पद्म नलिनम्' इति । एव च “अर्धचदिसूत्रे तु जलजे पद्म नपुसकमेव' इति वृत्तिग्रन्थो मतान्तरेण ज्ञेय ॥ १५७ . * आहवसङ्गमौ पुंसि ' ।। १५८ “ आजिः स्त्रियामेव' ॥ १५९. “फलजातिः' । फलजातिवाचिशब्दो नपुंसकं स्यात् । आमलकम् । आम्रम् ।। १६ वृक्षजातिः’ । स्त्रियामेव कचिदेवेदम् । हरीतकी ।। १६१. 'वियज्जगत्सकृत्शकन्पृषच्छकृद्य कृदुदश्वितः ' । एते कृीबाः स्यु. ॥ १६२ “नवनीतावतानृतामृतनिमित्तवित्तचित्तपित्तत्रतरजत वृत्तपलितानि' ॥ १६३ . ‘श्राद्धकुलिशदैवपीठकुण्डाङ्गदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि' । एतानि कृीबे स्युः ॥ १६४. “दैव पुंसि च' । दैवम्-दैवः ॥ १६५ “धान्याज्यसस्यरूप्यपण्य वण्र्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहम्र्यंतूर्यसैन्यानि ' । इद् धान्यमित्यादि ॥ १६६. 'द्वन्द्वबर्हदुःखबडिशपिच्छाबम्बकुटुम्बकवचवरशरबृन्दारकाणि '॥ १६७. 'अक्षमिन्द्रिये इन्द्रिये' किम् । रथाङ्गादौ मा भूत् ।

इति नपुंसकाधिकारः ।

१६८. “स्त्रीपुसयोः' । अधिकारोऽयम् ॥ १६९ . “गोमणियष्टिमुष्टिपाटलिवस्तिशाल्म लित्रटेिमसिमरीचय ' । इयमय वा ग ॥ १७०. 'मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणव ' । इयमय वा मृत्युः ॥ १७१. 'गुणवचनमुकारान्त नपुसक च ' । त्रलिङ्गमित्यर्थ । पटु-पटु पट ॥ १७२ अपल्याथैतद्धिते' । औपगवः-औपगवी ॥

इति स्त्रीपुंसाधिकारः ।

१७३ . 'पुनपुसकयो.’ । अधिकारोऽयम् ॥ १७४ “घृतभूतमुस्तक्ष्वेलितेरावत पुस्तकबुस्तलोहिताः’ । अय घृतः । इद घृतम् ॥ १७५ * श्रृङ्गार्धनिदाघेोद्यमशल्यदृढाः' । अय श्रृङ्गः । इद श्रृङ्गम् ॥ १७६. 'व्रजकुञ्जकुथकूर्वप्रस्थदर्पमर्धर्चदर्भपुच्छाः ' । अय ब्रजः । इद व्रजम् ॥ १७७ ' कबन्धौषधायुधान्ताः’ । स्पष्टम् ॥ १७८. “दण्डमण्डखण्डशवसैन्धवपाश्च काशकुशकाशाङ्कशकुलिशाः' । एत पुनपुसकयाः स्यु । “कुशो रामसुते दर्भ योक्रे द्वीपे कुश