पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौमुद्युत्तरार्धगतसूत्रसूचिका ७८१ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् २४४९ ऊणतेर्विभाषा (७-२-६) १९४ |३९५३ एहिमन्ये प्रहासे० (८-१-४६) ७६४ २४४५ ऊणतेर्विभाषा (७-३-९०) १९३ ३३६५ ऊध्र्वे शुषिपूरोः (३-४-४४) ७१४ । २५७७ ओ पुयण्ज्यपरे (७-४-८०) ३१२ | २८८० ओक उचवः के (७-३-६४) ४९० ३५३५ ऋचि तुनुघमक्षु० (६-३-१३३) ७३० । ३४७६ ओजसोऽहनि० (४-४-१३०) ७२७ २३८३ ऋच्छत्यूताम् (७-४-११) १४९ | २५१० ओत• इयनि (७-३-७१) २३५ ३०४३ ऋणमाधमण्यें (८-२-६०) ५४० ३०१९ ओदितश्च (८-२-४५) ५३४ २६५३ ऋतश्च (७-४-९२) ३५९ | ३६०६ ओमभ्यादाने (८-२-८७) ७३६ २५२६ ऋतश्च सयोगादे’ (७-२-४३) २५१ || २८८६ ओरावश्यके (३-१-१२५) ४९१ २३७९ ऋतश्च सयोगादेर्गुणः(७-८-१०)१४६ | ३५३४ ओषधेश्च विभक्ता०(६-३-१३२)७३० ३५०८ ऋतश्छन्दसि (५-४-१५८) ७२८ २४२२ ऋतेरीयड् (३-१-२९) १७८ | ३६३५ कः करत्करति० (८-३-५०) ७३८ १२९६ ऋतो भारद्वाजस्य (७-२-६३) ७३ |३८५६ कसमन्थशूर्प० (६-२-१२२) ७५७ ३५५६ ऋत्व्यवास्त्व्य वा०(६-४-१७५) ७३१ | ३८४८ कण्ठपृष्ठग्रीवा० (६-२-११४) ७५६ २८५९ ऋदुपधाञ्चाक्ल० (३-१-११०) ४८४ || २६७८ कण्डादिभ्यो यक् (३-१-२७) ३९३ २४०६ ऋदृशोऽडि गुण (७-४-१६) १६६ | ३७९१ कतरकतमौ० (६-२-५७) ७५२ २३६६ ऋद्धनोः स्ये (७-२-७०) १३९ |३४४९ कद्रदुकमण्डल्वो० (४-१-७१) ७२६ २८७२ ऋहलोण्यैत् (३-१-१२४) ४८८ |३८५८ कन्था च (६-२-१२४) ७५७ ३९०७ कपि पूर्वम् (६-२-१७३) ७६१ २३९० ऋत इद्धातोः (७-१-१००) १५६ | ३०८४ कपिष्ठलो गोत्रे (८-३-९१) ५५२ ३२३२ ऋदोरप् (३-३-५७) ६७७ | २३१० कमर्णिड् (३-१-३०) ३२९३ करणाधिकरणयोश्च(३-३-११७)६९५ ३६६२ एकश्रुति दूरात्सबुद्धौ(१-२-३३)७४० | २९९६ करणे यजः (३-२-८५) ५२९ २२४६ एकाच उपदेशे० (७-२-१०) ३८ | ३२५९ करणेऽयोविदुषु (३-३-८२) ६८२ २१७५ एकाचो द्वे प्रथमस्य (६-१-१) १० |३३५८ करणे हनः (३-४-३७) ७१३ ३६५८ एकादेश उदात्तेनोदात्त (८-२५)७४० | ३८४६ कर्णो वर्णलक्षणात् (६-२-११२)७५६ ३९७२ एकान्याभ्या० (८-१-६५) ७६५ | २६८० कर्तरि कर्मव्यतिहारे(१-३-१४) ३९७ ३६२६ एचोऽप्रगृह्यस्या०(८-२-१०७) ७३७ | २८३२ कर्तरि कृत् (३-४-६७) ४७६ २९४१ एजेः खश (३-२-२८ ) ५१२ || ३१६७ कर्तरि चर्षि० (३-२-१८६) ५७३ २२५३ एत ऐ (३-४-९३) ४२ | २९७४ कर्तरि भुव:० (३-२-५७) ५२१ २८५७ एतितुशास्वृट्ट० (३-१-१०९) ४८३ | २१६७ कर्तरि शप् (३-१-६८) २४५७ एतेर्लिडि (७-४-२४) १९८ || २९८९ कर्तर्युपमाने (३-२-७९) ५२६ ३२३१ एरच् (३-३-५६) ६७७ |२६६५ कर्तुः क्यङ्० (३-१-११) ३७२ २१९६ एरुः (३-४-८६) १७ | ३३०८ कर्तृकर्मणोश्च० (३-३-१२७) ६९८ २३७४ एलिंडि (६-४-६७) १४२ | २७१० कर्तृस्थे चाशरीरे (१-३-३७) ४०९ ८८