पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६८५
बालमनोरमा

३२६८ क्षेो नङ् । (३-३-९०)

यज्ञः | याच्ञ्जा । यत्र: । विश्र प्रश् चासन्न-' (सू १७७७) इति ज्ञापकान्न संप्रसारणम् । ङित्त्वं तु विश्र इत्यत्र गुणनिषेधाय । रक्ष्ण

३२६९ । स्वपो नन् । (३-३-९१)

स्वप्रा

३२७० उपसर्गे घोः किः । (३-३-९२)

प्रधिः । अन्तर्धि: । उपाधीयतेऽनेनेत्युपाधि

३२७१ । कर्मण्यधिकरणे च । (३-३-९३)

कर्मण्युपपदे घो: कि जलानि धीयन्तेऽस्मिन्निति जलधि

३२७२ । स्त्रियां क्तिन् (३-३-९४)

स्रीलिङ्गे भावादौ क्तिन्स्यात् । घञ्पोऽपवाद अजपा तु कृतिः । चितिः । स्तुतिः । स्फायी-स्फाति स्फीतिकामः’ इति तु प्रामा


अकतार च कारक इत भाव नस्य इचुत्वेन अ । विश्र इति ॥ विच्छेर्नड् इति शः । एव प्रच्छेर्नडि रूपम् । 'ग्राहिज्या' इति सम्प्रसारणमाशङ्कय आह । प्रश्रे चेति ॥ ननु सम्प्रसारणाभ व डत्व व्यथामत्यत आह स्वपो नन् ॥ नकारो नित्स्वरार्थ भाव अकतेरि च कारके । कित्त्वमातो लोपार्थम् प्रधिरिति ॥ धाओो रूपम् । उपाधीयते इति स्वनिष्ठधर्मः अन्यत्रासज्यते इत्यर्थ कर्मण्यधिकरणे च इह कर्म उपपदं अधिकरणमर्थः व्याख्यानात् । तदाह । कर्म कृल्यल्युटो बहुळम्' इत्यतः प्राक् त्रियामित्यधि क्रियते । स्त्रीलिङ्ग इति ॥ स्त्रीत्वविशिष्ट भावे अकर्तरि च कारके इत्यर्थ धातुमात्रादय क्तिन् । घञ्जोऽपवाद इति हलश्च इति वक्ष्यमाणघञ्जाऽपवाद इत्यथ स्रीत्वविशिष्ट भावादौ क्तिनेनव घञ् तु पुस्त्वविशिष्टभावादाविति लभ्यते । वाऽसरूपविधिनत्र प्रवर्तते, अत्रियामित्युक्ते । ननु तर्हि इकारान्तात् ऋकारान्तात् उकारान्ताच त्रीत्वविशिष्ट भावादौ “एर ' इति 'ऋदोरप्” इति च अजपावेव क्तिन बाधित्वा स्याताम् । विशेष विहितत्वात् । स्त्रिया वाऽसरूपविध्यभावाचेवत्यत आह अजपौ त्विति ॥ तौ तु पुंस्त्व विशिष्ट भावादौ सावकाशाविति भावः । स्फातिरिति “लोपेो व्योः' इति यलोप ततुत्र ' इति नट् प्रामादिकमिति स्फाय स्फी निष्ठायाम्' इति स्फीभावस्य