पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

छित्तिः छिद्रम् । गुहा गिर्योषध्यो अत्र गिरेकदेशो गिरिशब्देन विव क्षितः । अन्यत्र गूढिः । आरा हारा कारा तारा धारा अत्र दीर्घत्वं निपात्यते आरा शस्त्र्यमिति वक्तव्यम् । आर्तिरन्या । आङोऽतेंश्च क्तिन् । रेखा लेखा अत्र गुणः । चूडा । धारा प्रपात इति वक्तव्यम् । धृतिरन्या । मृजा संप्रसारणं च' (गण ३२) । कृपा

३२८२ । चिन्तिपूजिकथिकुम्बिचर्चश्च । (३-३-१०५)

अङ् स्यात् । युचवाऽपवाद् चिन्ता । घूजा । कथा । कुम्बा । चर्चा चान्तला

३२८३ । आतश्चोपसर्गे । (३-३-१०६)

अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा । 'श्रदन्तरोरुपसर्गवदृत्ति (वा ११३१-११४७) । श्रद्धा । अन्तर्धा । “उपसर्गे घोः कि:’ (सू ३२७०) इत्यनेन किः । अन्तर्धि ।


द्वैधीभावे एव छिदेत्यडन्तमित्यर्थः । छितिरित्यस्य विवरणम् । छितिश्छिद्रमिति ॥ ‘भिदिर् विदारणे, छिदिर् द्वैधीकरणे, विद ज्ञाने, क्षिप प्रेरणे, गुह् सवरणे, डुधाञ् धारणपोषणयेो मिथू मेथू हिसासचनयोः, ऋ गतौ, हृञ् हरणे, क्षि क्षये, क्षि निवासगत्योः, तृ वनतरणयो धृञ् धारणे, लिख अक्षरविन्यासे, चुद प्रेरणे, पीड अवगाहने, टुवप् बीजसन्ताने, कृ विक्षेपे वस निवासे, मृजू शुद्धौ, कृप कृपायाम्' इति भिदादिगणः । गुहा गियषध्योरिति वार्तिकम् । गृढिरिति क्तनि ढत्वधत्वछुत्वढलोपदीर्घः । आारा, हारा, कारा ऋ, ह्य, कृ, तृ, धृञ्, एभ्यः अडि 'ऋदृशोऽडि गुण इति गुणे उपधाया दीर्घत्वञ्चेत्यर्थः । आारा शास्त्र्यमिति ॥ वार्तिकम् । शस्रो प्रतोद तस्यामेव आरेत्यडन्तमित्यर्थ ननु ऋधातोः क्तिनि ऋतिरित्येवोचितम्, नत्वार्तिरित्यत आह । आाडोऽर्तेश्चेति ॥ आङ्पूर्वात् ऋधातोः क्तिनि 'उपसर्गादृति धातौ' इति वृद्धिरेका रेखा लेखेति गणसूत्रम् । गुण इति ॥ लिखेरडि उपधागुणः लकारस्य चूडेि ॥ गणसूत्रम् । धारा प्रपात इति ॥ वार्तिकम्। द्रवद्रव्यप्रपातने इत्यर्थ पेस्सम्प्रसारणञ्चेति ॥ गणसूत्रम्। क्रपधातुर्घटादौ अकारमध्य अत्र भाष्येदृष्टानां गण सूत्रत्वं विज्ञेयम्। चिन्तिपूजि ॥ एते चुरादय । तेभ्यो 'ण्यासश्रन्थो युच्' इति प्राप्से अड़िधि तदाह । युचवाऽपवाद् इत चिन्तेत्यादौ अडि णिलोप अतस्तोलयतेरपि सङ्गह । तदाह । चातुलेति अङ् स्यादिति उपसर्गे उपपदे आदन्ताद्धातोरड् स्यात् भावे अकर्तरि च कारके इत्यर्थ । प्रदेति ॥ प्रपूर्वा आतो लोप इटि च' इत्याछोप एवमुपदा । ननु श्रदिति अन्तरिति च अव्ययपूर्वाद्धाञ्जः कथमड् । तयोरुपसर्गत्वाभावादित्यत आह । श्रदन्तरोरुपसर्गवद्वत्ति रिति ॥ ‘श्रच्छब्दस्य अधिौ उपसर्गत्वं वाच्यम्’ इति ‘अन्तश्शब्दस्याङ्किविधिणत्वेधूपसर्गत्वं