पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

(वा २२२८) । रेफ । मत्वथोच्छ:’ (वा २२२९) । बहुलवचनाद्वकारलोप । मत्वर्थीयः । *इणजादिभ्यः’ (वा २२३०) । आजि : । आतिः । *इञ्वपा दिभ्य:’ (वा २२३१) । वापि: । वासिः । स्वरे भेद् । *इकृष्यादिभ्य:’ (वा २२३२) । कृषिः । गिरिः ।

३२८६ । संज्ञायाम् । (३-३-१०९)

अत्र धातोण्र्युल् । उद्दालकपुष्पभञ्जिका । वरणा पूरिका अपूपविशेष

३२८७ । विभाषाख्यानपरिप्रश्योरिञ्च । (३-३-११०)

परिप्रश्न आख्याने च गम्य इञ्ख्यात् । चात् ण्वुल् । विभाषोत्तेर्यथाप्राप्त


सुबुत्पात्त' । ककारस्य नत्सज्ञा, प्रयाजनाभावात् । अनाधधातुकतया आकार इत्यादा आता लोपाप्रसते । अनार्धधातुकत्वादेव नेट् । बहुलग्रहणानुवृत्त कचिन्न । * अस्य च्वौ इत्यादौ । ककार इति ॥ कवर्ण इत्यर्थ. । । “न पुनरन्तरणाचव प्रकृतावकार उचारणाथ व्यञ्जनस्योच्चारण भवति' इति 'उचैरुदात्त' इति सूत्रभाष्यात् । कचित्सङ्घातादपि कारप्रत्ययः यथा एवकार इत्यादौ, वषट्कार इति सूत्रनिर्देशात् सर्वे चकारा. प्रत्याख्यायन्ते इति भाष्याच । रादिफ इति ॥ वाच्य इति शेष । वाऽसरूपविधिना कारप्रत्ययोऽपि । अत्र स्त्रियामित्यस्य अनुवृत्तरनभ्युपगमेन अत्रियामिति निषेधाभावात् । मत्वथच्छ इति ॥ मत्वर्थशब्दात् स्वार्थे छप्रत्ययो वाच्य इत्यर्थः । ननु मत्वर्थीय इत्यत्र कथ * यस्येति च' इत्यकारलोप अतद्धितपरत्वात् अभत्वाचेत्यत आह । बहुलवचनादकारलोप इति ॥ मत्वर्थीय इति ॥ मतोरर्थो यस्य प्रत्ययस्य स मत्वर्थः । स एव मत्वथयि” । “तसौ मत्वर्थे' इत्यत्र तु बहुलग्रहणान्न । 'शैषिकान्मतुबथयात्' इत्यत्र भवार्थे गहादित्वात् छो बोध्य . । इणजा दिभ्य इति ॥ वाच्य इति शेष । त्रियामित्येव । आजिरित्यत्र अजेवभिावमाशङ्कय आह । बहुलमिति ॥ इञ्वपादिभ्य इति । वाच्य इति शेषः । त्रियामित्येव । ननु इणोऽनु वृत्त्यैव सिद्ध इञ्जग्रहणमनर्थकम् इत्यत आह । स्वरे भेद इति ॥ *ञ्जिनल्यादिर्नित्यम्' इति स्वरविशेष इाब्वधे फलमित्यर्थः । इक्कृष्यादिभ्य इति । वाच्य इति शष . । कृषि रिति ॥ कित्त्वान्न लघूपधगुण. । गिरिरिति ॥ गृधातोरिक् कित्त्वान्न गुण । * ऋत इद्धातोः' इति इत्वे रपरत्वम् । संज्ञायां ॥ वरणेति ॥ वरण: वृक्षविशेष वारणान्यहोमार्थानीत्यादौ याज्ञिकाना प्रसिद्ध । पूरिकेति ॥ तस्या विवरणम् । अपूपविशेष इति ॥ “समितावेसनेजीरहिडुमारीचयोजिते । घृतात्ते जलसयुक्त पीठस्येोपरि वेलिने । घृतेन वाथ तैलेन भर्जिता पूरिका मता” इति भोजनकौतूहले तछक्षणात् । विभाषाख्यान ॥ स्त्रियामित्येय । पूर्व परिप्रश्र पश्चादुक्तकथनमाख्यानम् । अल्पाच्तरत्वादाख्यानशब्दस्य पूर्वनिपातः । तदाह । परिप्रश् इति ॥ वाऽसरूपविधिना सिद्धे विभाषाग्रहणं व्यर्थमित्यत आह । विभाषोत्तेरिति ॥ त्रिया वाऽसरूपविधरप्रवृत्त्या विभाषाग्रहणाभावे इन्डबुलावव स्याताम् । न तु प्रत्ययान्तरमित्यर्थ । परिप्रश्रे उदाहरति ।