पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७११
बालमनोरमा

३३४८ ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत । (३-४-२७)

एषु कृष्यो णमुल्स्यान् सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेत्कृञ् । व्यर्थत्वात्प्रयो अन्यथाकारम् । एवकारम् । कथकारम्

इत्थ भुङ्ग इत्यथ

३३४९ । यथातथयोरसूयाप्रतिवचने

कृञ्जः सिद्धाप्रयोग इत्येव, असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये किं तवानेन

३३५० । कर्मणि दृशिविदोः साकल्ये । (३-४-२९)

कर्मण्युपपदे णमुल्स्यान् । कन्यादर्श वरयति । सर्वाः कन्या इत्यर्थ ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्व भोजयतीत्यर्थ: ।


तथादशनादात भाव प्रागेव वाऽसरूपविधिरिति भाष्ये स्थितम् । तथापि तत्रैव भाष्ये ‘काया वावचनम्’ इति खकाप्रत्ययविषये वाऽसरूपविधिप्रवृत्तेर्विशिष्य वचनादिह कापि भवतीत्यर्थ वाऽसरूपविधि त्रियामित्यधिकारात् प्रागूर्वेश्च भवतीति पक्षान्तरमपि तत्रैव भाष्ये स्थितम् । तत्पक्षे काया वाऽसरूपप्रवृत्तिर्निबाँधेयास्तान्ताव अन्यथा एवम् कथम् इत्थम् एषा मव्ययाना द्वन्द्वात्सप्तमीबहुवचनम् । सिद्धः अप्रयोगः प्रयोगाभावः यस्य कृञ्जः स सिद्धाप्रयोग इति विग्रहः । तदाह। एषु कृञ्ज इत्यादि । ननु कृञ्जः अप्रयोगे कथन्तदर्थावगतिः अर्था वगत्यभावे तत्प्रयोगो वा किमर्थ इत्यत आह । व्यर्थत्वादिति भाव अर्थस्याविवक्षितत्वऽपि णमुल्प्रत्ययसाधुत्वार्थ तत्प्रयोग इति भाव तदेव दर्शयति । इत्थं भुङ्गे इत्यर्थ इति ।। ‘समानकर्तृकयोः पूर्वकाले' इत्यसम्भवान्नानुवर्त किमिति । सिद्धाप्रयोगश्चदिति किमर्थमित्यः र्थः । भाष्ये अन्यथा कृत्वा चोदितामिति प्रयोगात् ऽपि ख्रकाप्रत्ययो बोध्य यथातथया इत्यवात यथा तथा अनयोरुपपदयोः कृञ्जः णमुल् स्यात्सिद्धाप्रयोगश्चत् कृमिति फलितम् । असूया प्रतिवचन मिति विग्रह कर्तृकरणे कृता बहुलम्' इति समास तदाह । असूययेति ॥ कर्मणि कर्मणीति नार्थनिर्देश इत्याह । कर्मण्युपपदे इति ॥ तदर्थस्य धात्वर्थ प्रति कर्मभूतस्य साकल्ये गम्ये दृशिविदिभ्यां णमुल् इति फलितम् समानकर्तृकयोः पूर्वकाले इत्यनुवर्तत एव । वारयतीति वर इप्सायाम्' चुरादा कथाद रदन्तः । अछेोपस्य स्थानिवत्वान्नोपधावृद्धिः । विदिं विवृणोति । जानाति लभते विचा सत्ताया विद्यते ज्ञानेन वेत्ति विन्त विचारणे । विन्दते विन्दति प्राप्तौ ३श्यनूलुकूश्रशेष्विदं क्रमात्” इति प्रागुक्तम् तत्र सत्ताथेकस्य विदेरिह न ग्रहणम्