पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७१७
बालमनोरमा

३३७३ । अपादाने परीप्सायाम् । (३-४-५२)

परीप्सा त्वरा । शायोत्थायं धावति । एवं नाम त्वरते यद्वश्य कर्तव्यमपि नापेक्षते । । ३शयात्थानमात्रमपक्षत

३३७४ । द्वितीयायां च । (३-४-५३)

परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ।

३३७५ । अपगुरो णमुलि । (६-१-५३)

“गुरी उद्यमने' इत्यखैचो वा आत्स्याण्णमुलि । अख्यपगारं युध्यन्ते । अस्यपगारम् ।

३३७६ । स्वाङ्गेऽधुवे । (३-४-५४)

द्वितीयायामित्येव । अधुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रविक्षेपं कथयति । ध्रुवं विक्षेपम् । “अश्रुवे' किम् । शिर उत्क्षिप्य । येनाङ्गेन विना न जावन तद्रवम्

३३७७ । परिङ्किश्यमाने च । (३-४-५५)

सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् । उर:प्रतिपेषं युध्यन्त । कृत्स्रमुरः पीडयन्त इत्यर्थः । “उरोविदारं प्रतिचस्करे नखें । श्रुवाथामदम्

३३७८

द्वितीयायामित्येव । द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याद्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा । “नित्यवीप्सयोः' (सू २१४०)


तत्पुरुषस्याडुले' इति टजिति भावः । अपादाने । अपादाने उपपदे धातोर्णमुल् स्यात् परीप्सायाङ्गम्यमानायामित्यर्थ ! त्वरां दर्शयितुमाह । एवन्नामेत्यादि । द्वितीयायाञ्च ॥ द्वितीयान्ते उपपदे धातोर्णमुलियर्थ ! स्वाङ्गेऽधुवे । अधुवे इति छेद इति मत्वा आह । अधुव इति । ननु शिर उत्क्षिायेति कथ प्रत्युदाहरणम् । शिरसोऽपि अध्रुवत्वादित्यत आह । येनाङ्गेनेति ॥ परिक्रुि ॥ उरोविदारमिति ॥ कृत्त्रमुर इत्यर्थ’ । प्रतिचस्कर इति ॥ कृविक्षेपे प्रतिपूर्वात्कर्माण लिट्। सुटकान्पूर्व इति अडभ्यासव्यवायेऽपीति चानुवृत्तौ किरतैौ लवने हिंसाया प्रतेचेति सुट्। नखैः प्रतिचिक्षिप इत्यर्थे । ननु उर प्रतिपषमित्यादौ खाङ्गत्वादेव पूर्वसूत्रेणैव सिद्धमित्यत आह । ध्रुवार्थमिति ॥ उरो विना जीवनाभावात् उरः ध्रुवमिति भावः । विशिपति ॥ गेहादिद्रव्याणामिति ॥ तथा च गेहानुप्रवेशमास्ते इत्यत्र सर्वाणि गेहान्यनुप्रविश्येति पुनःपुनर्गेहमनुप्रविश्येति वा अथः उभयथाप द्वित्वामलयाह । न