पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३८६ अन्वच्यानुलोम्ये । (३-४-६४)

अन्ववक्छब्द उपपदं भुवः क्त्वाणमुलीं स्त आनुकूल्य गम्यमान अन्वग्भूय आस्त । अन्वग्भूत्वा-अन्वग्भावम् । अप्रतः पाश्धतः पृष्टता वालु कूलो भूत्वा आस्त इत्यर्थ आनुलोम्ये' किम् । अन्वग्भूत्वा तिष्ठति घट्ठता भूत्वत्यथ इत

इत्थं लौकिकशब्दानां दिङात्रमिह दर्शितम्
विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकोस्तुभे।
भट्टोजिदीक्षितकृतिः सैपा सिद्धान्तकोमुदी
प्रीत्यै भूयाद्भगवतोर्भ वानीविश्वनाथयो

इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्ध समाप्तम्

सिद्धे भूग्रहणं व्यर्थमित्यत आह । कृञ्जो निवृत्त्यर्थमिति । अन्वच्यानुलोम्ये अनूचीत्येव वक्तुमुचित सौत्रोऽय निर्देश । तिर्यच्यपवर्गे इतिवत् । आनुलोम्य आनुकूल्यम् पृष्ठता भूत्वात अन्निप्रथमाः प्रतिपद्यन्ते अन्वगध्वर्युरित्यादौ अन्वक्छब्दस्य पृष्ठभागे प्रसिद्धेरिति भाव इत्युत्तरकृदन्तप्रकरणम् ॥

श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशारथचक्राकारादिबहुगुणविराजमानप्रौढापारिमित
महाध्वरस्य श्रीशाहजी शरभजी तुकोजी
आनन्द्रायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानिर्वर्ति
प्रमुखबहिंमुंखेन पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविश्वेश्वरवाज
पेययाजितो लब्धविद्यावैशद्येन अध्वरमीमांसाकुतूहलवृत्ति
निर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण बोधायनापस्तम्ब
सत्याषाढभारद्वाजकात्यायन्नाश्वलायनद्वाह्यायः
[उत्तरकृदन्तम्
पेययाजिसुतेन अन्नपूर्णाम्बागर्भजाते
वासुदेवदीक्षितविदुषा विरचिता
"तः
बालमनोरमायां उत्तरार्धम्