पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७२५
वैदिकप्रकरणम्

भदतीत्यादिरुक्त एव ३८३४ । लिइयाशिष्यड (3-१-८६) । आशीर्लिडि परे धातोरड् वच उम्' (पू २४५.४ ) । “मन्त्रं वोचेमाझये दृशेरवक्तव्यः’ (वा १८३२) । “पितर च दृशेय मातर च अडि तु 'ऋदृशोऽडि-' (सू २४०६) इति गुण छन्दस्युभयथा (३-४-११७) । धात्वधिकारे उक्तः प्रलय सार्वधातुकाधं धातुकाभयसज्ञः स्यातू आर्धधातुकत्वाण्णिलोप विश्धण्विरे सार्वधातुकन्वात् इनु श्रृभावश्च । “हुश्नुवो –' (पू २३८७) इति यण गमहनजनः किकिन लिट् च' (पू ३ १५ १) । आदन्तादृवर्णान्ताद्रमादेश्च क्रिकिनो स्त ती च लिड़न् । “वघ्रिर्वत्रम् पाप सामम् दादग जानवृत्रम मित्रियम्' । जज्ञि लड्द्रावादेव सिद्धे ऋच्छत्यूताम्' (सू २३८ ३) इति गुणबाधनार्थ कित्त्वम् । 'बहुल छन्दसि' (मू ) इत्युत्वम् । ततुरि । जगुरि ४३ तुमर्थे यै अध्यैन्कश्यैकश्यैन्शध्यैशश्यैन्तुवैतवेड्तवेनः (३-४-९) पक्ष राय सेन् । “ता वामेषे शरद जीबसे धा गवामिव श्रियसे अध्यै । अध्यैन् । “जठर पृणश्यै पक्ष आद्युदात्तः । क'य कथ्यन् । आहुव'य । पक्ष नित्स्वर वायव तव दातवा उ तवइ सूतवे । तवेन् । कर्तवे ॥ ३४३७ । प्रियै रोहिष्यै अव्यथियै (३-४-१) । एते तुमर्थे निपात्यन्ते ३४३८ दृशे विख्ये च (३-४-११) । द्रष्टु विख्यातुमित्यर्थ ४३९ । शकिणमुल कमुलौ (३-४-१२) शद्भातावुपपद तुमथ एत स्त अपलुप नाशकत्' । विभक्तुमप ३४४० ईश्वरे तामुन्कसुनौ (३-४-१३) । 'ईश्वरो विचरितो ३श्वरा विलिख विचरितु विलेखितुमित्यर्थ ३४४१ कृल्यार्थे तवैकेन्केन्यत्वन. (३-४-१४) अवगाह भूयस्पष्ट कत्वम् । ३४४२ । अवचक्ष च (३-४-१५) । “रिपुणा नावचक्षे अवख्यातव्यमित्यर्थ ३५४ भावलक्षण स्थण्कृञ्व दिचरिहुतमिजनिभ्यस्तोसुन् (३-४-१६) । “आसस्थातो. सीदन्ति आसमाप्तेः सीदन्तं त्यथ उदता अपक्रत प्रवदितोः । प्रचरितो. । होती काममाव जनितोः सम्भवाम ' इति श्रति ३४४४ सृपितृदो' कसुन् (३-४-१७) । भावलक्षण इत्येव पुरा कूरस्य विसृपो विरशिन्’ । “पुरा जतृभ्य आतृद

इति तृतीयोऽध्यायः ।

३४४५ । रात्रेश्चाजसौ (४-१-३१) । रा त्रशब्दान्डीप्स्यात् अजखिषये छन्दसि रात्री व्यख्यदायती' । लोके तु कृदिकारादिति डीष्यन्तोदात्त ३४४६ । नित्य छन्दसि (४-१-४६) । बह्वादिभ्यश्छन्दसि विषये नित्यं डीप बह्वीषु हित्वा नित्यग्रहणमुत्तरा थम् ॥ ३४४७ भुवश्च (४ १ ४७) । डीप् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसभ्य इति डप्रत्ययान्त सूतऽनुक्रियत । उत इत्यनुववृत्त उवडादेशस्तु सौत्र लिच' (वा २४७६) । डीषो लित्वमानुक चागम रथ ीरभून्मुद्भलानी' ३४४८ दीर्घजिह्वी च छन्दसि (४-१-५९) । सयोगोपधत्वादप्राप्तो डीष् विधीयते आसुरी