पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७२६
सिद्धान्तकौमुद्याम्

वे दीर्घजिह्वी देवाना यज्ञवाट्' ॥ ३४८९ । कद्रकमण्डल्वोश्छन्दसि (८ १ ७१) । ऊड् ख्यात् । कद्रश्च व कमण्डल' । “गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्' (वा २५०४) । गुग्गुल ! मधू । जनतृ । पतयालू ! ' अव्ययान्यप' (पृ १३२८) । “आविठयखापसख्यान छन्दसि' (वा २ ७८५) । “ आविष्टया वर्धते ? ॥ ३४५० । छन्दसि ठञ् (४-३-१९) । वर्षाभ्यष्टको स्खर भन्द वापक्रम् ॥ ३४५०१ । वसन्न.च (४-३ २०) । ठञ् स्यान् छन्दसि । । हेमन्ताच् (४३-२१) । छन्दसि ठञ् । हँमन्तिकम् । योगविभाग उत्तरार्थ । 'शौनकादिभ्यश्छन्दसि ( सू १४८६) । णिनिः प्रोत्तेऽर्थे । छाणोरपवादः । दानकेन प्रोक्तमधीयते शौनक्तिन । वाजसनेयिनः । “छन्दसि ' किम् । शौनकीया शिक्षा । ३४५३ । यचश्छन्टमि (४ ३ १५०) । विकारे मयट् स्यान् । शरमय वहिँ : । 'यस्य पणमयी जुट्ट' ॥ ३४५०४ । नोत्वद्वधैबिल्वात् (४-३-१५१) । उत्वान् उकारवान् । मोज शक्यम् । वध्र चम तस्य विकारो वाध्रीं रज्जु । वेल्वो यूप । 'सभाया य. (सू १६५७) । ३४५ । ढश्छन्दसि (४-४-१०६) । ' समया युवा' । ३४५६ । भव छन्दास (४-४-११०) । सप्तम्यन्नाद्रवार्थे यत् । “मेध्याय च विद्युत्याय च' । यथायथ शैषिकानामणादीना घादीना चापव.दोऽय यन् । पक्षे तेऽपि भवन्ति । मवावधाना छन्दास वैकल्पिकत्वात् । तद्यथा मुञ्धान्नाम पर्वनम्तत्र भवो मौञ्जवत. । “सोमस्येव मौञ्जवतस्य भक्ष ' । आचतुर्थसमाप्त श्छन्दोऽधिकार । ३४५७ । पाथोनदीभ्या डयणु (४-४-१११) । “तमु त्वा पाथ्यो वृषा ' । “चना दधीत नाद्यो गिरे। मे' । पाथमि भव पाथ्यः । नद्या भवो नाद्यः ॥ ३४५८ । वेशन्नहिमवद्रयामण् (४-४-११२) । भवे । 'वैशन्तीभ्य खाहा' । हैमवतीभ्य खाहा' ॥ ३४५९ । स्रोतसा विभ पा ङअ ञ्चौ (४-४-११३) । पक्षे यन् । ड्यड्डयोस्तु खरे भेद । स्रोतामि भव स्रोत्य -स्रोतस्य ॥ ३८६० । सगर्भसयूथसनुताद्यन् (४-४-११४) । अनुभ्राता सगम्ये । अनुसखा सयूथ्य । 'यो न. सनुत्य उत वा जिगत्नु ' । नुतिर्नुतम् । ‘नपुसकेक भावे क्त ' (सू ३०९०) । सगर्भादयस्त्रयोऽपि कर्मधारया । 'समानस्य छन्दसि-' (सू १०१२) । इति स्म । ततो भवार्थे यन् । यतोऽपवाद ॥ ३४६१ । तुग्राद्धन् । (८-८-११५) । भवेऽर्थे । पक्षे यदगि ! “आ वः शम वृषभ तुम्यासु' इति बह्वृचा । तुप्रियासु' इति शाखान्तरे । “घनाकाशयज्ञवरिष्ठषु तुग्रशब्द.’ इति वृत्तिः ॥ ३४६२ । अग्राद्यन् (४-४-११६) ॥ ३४६३ । घच्छौ च (४-४-११७) । चाद्यत् । अग्रे भवो ऽय्यः अग्रिय —अग्रीय. ॥ ३४६४ । समुद्राभ्राद्ध (४-४-११८) । 'समुद्रिया अप्सरसो मनीषिणम्' । 'नानदतो अभ्रियस्येव घोषा' ॥ ३४६५ । बर्हिषि दत्तम् (४-४-११९) । प्राग्घिताद्यदित्येव । “बर्हिष्येषु निधिषु प्रियेषु ' ॥ ३४६६ । दूतस्य भागकर्मणी (४-४-१२०) भागोऽशः । दूल्यम् ॥ ३४६७ । रक्षेोयातूना हननी (४-४-१२१) । “या तेऽझे रक्षस्या तनू' । यातव्या ।। ३४६८ । रेवतीजगतीहविष्याभ्य. प्रशस्ये (४-४-१२२) । प्रशंसने यत्स्यात् । रेवत्यादीना प्रशसन रेवल्यम् । जगल्यम् । हविष्यम् ॥ ३४६९ । असुरस्य स्वम् (४-४-१२३) । “असुर्य देवेभिर्धायि विश्वम्’ ॥ ३४७० । मायायामण (४-४-१२४) । आसुरी माया ॥ ३४७१ । तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः (४-४-१२५) ।