पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३४
सिद्धान्तकौमुद्याम्

हिरण्यवर्णाः शुचयः पावका’ ॥ ३५८४ । घोलपेो लटि वा । (७-३-७०) । दधद्रत्नानि दाशुषे' । 'सोमो ददद्भन्धर्वीय' । ‘यदग्रिमये ददात्' ।। ३५८५ । मीनातेर्निगमे (७३-८१) शिति हस्वः । 'प्रमिनन्ति ब्रतानि ' । लोके प्रमीणाति । “ अस्तिसिचोऽपृक्त' (सू २२२५) ॥ ३५८६ । बहुल छन्दसि (७-३-९७) । 'सर्वमा इदम्' । (अस्तेर्लड् तिप् ईडभाव अपृक्तत्वा द्धल्डयादिलोपः । रुत्वविसर्गौ । सहितायां तु “भोभगो-' (सू १६७) । इति यत्वम् । ‘लोप शाकल्यस्य' (सू ६७) इति यलोप । ) गाभिरक्षा । सिच इडभावश्छन्दम । अट् । शेष पूर्ववत् । “हस्वस्य गुण' (सू २४२) । 'जसि च' (सू २४१) । ‘जसादषु छन्दास वा । वचन प्राड् णौ चडयुपधायाः’ (वा ४५.९६) । “अथा शतक्रत्वो यूयम्' । शतक्रतव । 'पश्चे नृभ्येो यथा गवे' । पशवे । “नाभ्यस्तस्याचि-' (सू २५:०३) इति निषेधे 'बहुल छन्दसीति वक्तव्यम्' (वा ४५८६) । 'आनुषग्जुजोषत्' ।। ३५८७ । नि य छन्दसि (७-४-८) । छन्दसि विषये णौ चडयुपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधन् ॥ ३५८८ । न छन्दस्यपुत्रस्य (७-४-३५) । पुत्रभिन्नस्यादन्तस्य क्यचीत्वदीर्घौं न । मित्रयु । 'क्याच्छन्दसि ' (सू ३१५०) इति उ• । “अपुत्रस्य ? किम् । “पुत्रायन्त. ' सुदानव । “ अपुत्रादीनामिति वाच्यम्' (वा ४६१६) । “जनीयन्तोऽन्वग्रव' । जनमिच्छन्त इत्यर्थ ॥ ३५८९ । दुरस्युद्रावणस्युट्टषण्यात रिषण्यति (७४-३६) । एते क्यचि निपात्यन्ते । भाषाया तु उप्रत्ययाभावादुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ॥ ३५९० । अश्वाघस्यात् (७४-३७) । “अश्व' ' अघ ' एतयोः क्यच्यात्स्याच्छन्दसि । “ अश्वायन्ता मघवन् ' । “मा त्वा वृका अघायवः’ । 'न च्छन्दसि-' (सू ३५८८) इति निषेधो नेत्वमात्रस्य । क्रितु दीर्घस्यापीति । अत्रेदमव सूत्र ज्ञापकम् ॥ ३५९१ । देवसुन्नयोर्यजुषि काठके (७४-३८) । अनयो' क्यचि आत्स्याद्यजुषि कठशाखायाम् । “देवायन्ता यजमाना.’ । “सुन्नायन्तो हवामहे' । इह यजु शब्दो न मन्त्र मात्रपरः किंतु वेदोपलक्षक ' । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । सचेन्मन्त्र. यजुषि कठशाखायां दृष्टः । 'यजुषि' इति किम् । “देवां जिगाति सुन्नयु’ । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणम् इति हरदत्तः ॥ ३५९२ । कव्यध्वरपृतन्स्यर्चि लोप (७-४-३९) । 'कवि' 'अध्वर' ' पृतना' एषामन्यस्य लोपः स्यात्क्यचि परे ऋचि विषये । ‘स पूर्वया निविदा कव्यतायोः' । ‘अध्वयु वा मधु पाणम् ' । ‘दमयन्त पृतन्युम्’ । दधातेर्हिः’ (सू ३०७६) । 'जहातेश्च कि' (सू ३३३१) ॥ ३५९३ । विभाषा छन्दसि (७-४-४४) । हित्वा शरीरम्' हात्वा वा ॥ ३५९४ । सुधितवसुधितनेमधितधिष्वधिषीय च (७-४-४५) । “सु' 'वसु’ ‘नेम' एतत्पूर्वस्य दधाते त्क्तप्रत्यये इत्वं निपात्यते । “गर्भ माता सुधितं वक्षणासु ' । वसुधितमौ । नेमधिता न पौंस्या । *क्तिन्यपि दृश्यत' । “उत श्वेत वसुधिति निरेके ' । 'ांधष्व वज्र दक्षिण इन्द्र हस्ते' । धत्स्वेति प्राप्ते । ‘सुरेता रेतो धिषीय' आशीर्लिड् । इट् । ‘इटोऽत्’ (सू २२५७) धासीयेति प्राप्ते । ‘अपेो मि' (सू ४४२) । ‘मासश्छन्दसीति वक्तव्यम्' (वा ४६३३)। माद्धि-शरद्धि -खव । खतवसोरुपसचेष्यते । (वा ४६३४) । स्ववद्रि' । अवतेरसुन् । शोभनम् अवो येषा ते स्ववसः तै । “तु' इति सौत्रेो धातुस्तस्मादसुन् । स्वं तवो