पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


किम् । तत्रयुतम् । वेव्य सम्प्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञ्पिति ग्रहीष्यते, तर्ह्युत्तरार्थ पद्ग्रहणम् ।

१७१ । हलि सर्वेषाम् । (८-३-२२)

भोभगोअघोअपूर्वस्य लध्वलघूच्चारणस्य यकारस्य लोप स्याद्धलि सर्वेषां मतेन । भो देवा । भो लक्ष्मी । भो विद्वन्द । भगो नमस्ते । अघो याहि । देवा नम्या । देवा यान्ति । “ हलि' किम् । देवायेिह—देवा इह ।


चारात् पदे इति तद्विशेषणस्य कि प्रयोजनमिति प्रश्न । तन्त्रयुतमिति ॥ तन्त्रे उतमिति विग्रह । अयादेश । अत्र यकारस्य लोपनिवृत्त्यर्थ पदग्रहणमिति भाव । नन्वत्र उ परकत्वाभावादेव लोपनिवृत्तिसम्भवात् पदग्रहण व्यर्थमेवेत्यत आह । वेञ् इति । “वेञ् तन्तुसन्ताने' इत्यत त्क्तप्रत्यये, ‘वचिस्वपियजादीनाम्’ इति चकारस्य सम्प्रसारणे, उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उञ्परकत्वेऽपि तस्य उञ पदत्वाभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थे । ननु स उ एकाग्निरित्यत्र उञ प्रतिपदोक्त । चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिक । सम्प्रसारणादिविविनिष्पन्नत्वात । ततश्च 'लक्षणप्रतिपदो त्क्तयो प्रतिपदोक्तस्यैव ग्रहणम्’ इति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहण भविष्यति । नतु उतमित्यत्र उञोऽपि । अत पदग्रहण व्यर्थमेवेत्यत आह्। यदीति । उत्तरार्थमिति । डमो हूस्वादचीत्यर्थमित्यर्थ । एतचात्रैव भाष्ये स्पष्टम् । हलि सर्वेषाम् । भो भगो अघो अपूर्वस्येत्यनुवर्तते । व्योर्लघुप्रयत्रेत्यत यकारग्रहणमनुवर्तते । तदाह । भोभगो इत्यादिना । लध्वलघूचारणस्येति ॥ ओकारात् पररय यस्य लघुप्रयन्नतरस्यैवानेन लोप । अलघुप्रयत्न्न तरस्य त्वोकारात् परस्य यस्य ओतो गार्ग्यस्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लघ्वलघूच्चार णस्येति विवेक । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भो भगो अघो अपूर्वस्य वकार स्याभावादिति वृत्ति । अव्यपर इति निर्देशादिति तदाशय । वृक्ष वातीति वृक्षवा, तमाचष्टे वृक्षव्, ण्यन्तात्, क्विप्, इष्टवद्भावाट्टिलोप, णेरनिटीति णिलोप, वृक्षव् करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्ति । अशीत्यनुवर्तर्य अशात्मके हलीति भाष्ये व्याख्यातत्वात् । वृक्षव् हस्तीति तु अस्मादेव भाष्यादसाधुरित्याहु । सर्वेषाम्मतेनेति । सर्वाचार्य सम्मतत्वादय लोपो नित्य इति फलितम् । अत्र यदि * विभाषा भवद्भगवदघवतामोच्चावस्य ’ इति वार्तिकेन “मतुवसोरुसम्बुद्धौ ' इत्यत्र पठितेन एषामन्त्यस्य सम्बुद्धौ रुत्व वा स्यात् । अव इत्यशस्य ओकारश्चेत्यर्थकेन निष्पन्ना भोरादिशब्दा एव गृहयेरन्, तर्हि पुलिङ्गैकवचनमात्रे भो हरे इत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुसकयोश्च भो हरिहरौ, भो देवा, भो लक्ष्मी भोविद्वदृन्द, इत्यादौ लोपो न सिध्द्येत् । अत भोस् इत्यादि निपातानामप्यत्र ग्रहणमित्यभिप्रे त्योदाहरति । भो देवा इत्यादि । देवा नम्या इति । नचात्र यकारस्य लोपोव्योरित्येव