पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


१८० । प्रत्ययः । (३-१-१)

आ पञ्चमपरिसमाप्तेरधिकारोऽयम् ।

१८१ । परश्च । (३-१-२)

अयमपि तथा ।

१८२ । डच्याप्प्रातिपदिकात् । (४-१-१)

डयन्तादाबन्तात्प्रातिपदिकाचेत्यापञ्चमपरिसमाप्तेरधिकार । “प्राति पदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्’ (प ७२) इत्येव सिद्धे डयाब्ग्रहणं ड-याबन्तात्तद्धितोत्पत्तिर्यथा स्यान्डयाव्भ्या प्राङ्माभूदित्येवमर्थम् |


इति समुदायस्य प्रातिपदिकत्वे तु प्रातिपदिकावयवत्वात् जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्त नि र्बाधमिति भाव । नियमस्य फलमाह । तेनेति ॥ उक्तनियमेनेत्यर्थ । अन्यथा

  • देवदत्त गामभ्याज शुक्ला दण्डेन' इत्यादिवाक्यस्यापि प्रातिपदिकत्वापत्रौ सुब्लुक् स्यात् । न च

वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम् । प्रत्ययग्रहणे यस्मात् स विहित स्तदादेव ग्रह्णादिति भाव । कृत्तद्धितसमासाश्चेति चकार अनुक्तसमुच्चयार्थ । तेन निपातस्यानर्थकस्य प्रातिपदिकसज्ञा वक्तव्या' इति वार्तिक गतार्थम् । प्रत्यय. ॥ तृतीयाद्या यस्यादिम सूत्रमिदम् । इत ऊध्र्वमापञ्चमाद्यायपरिसमाप्ते प्रत्ययशब्दस्सज्ञात्वेनाधिक्रियत इत्यर्थ । हनश्चवध , ईव खन, नडादीना कुक्च, इत्यादीनामादेशागमानान्तु न प्रत्ययसज्ञा । महासज्ञाकरणात् । परश्च ॥ तृतीयाद्यायस्य द्वितीयसूत्रमेतत् । अयमपि तथेति । अय मपि योग आपञ्चमपरिसमाप्तरधिकार इत्यर्थ । अवधिनियमे तु व्याख्यानमेव शरणम् । ङयाप्प्रातिपदिकात् ॥ चतुर्याध्द्यायस्यादिम सूत्रमिदम् । डीच, आप्च, प्रातिपदिकच्चेति, समाहारद्वन्द्वः । 'डी इति, डीप् , डीष्, डीना, सामान्येन ग्रहणम्' । आबिति, टाप्, डाप् चापा, ग्रहणम् । प्रत्यग्रहणपरिभाषया तदन्तग्रहणम् । तदाह । ङ-यन्तादित्यादिना ॥ आपञ्चमेत्यवधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूत्रयताम् । डया ब्ग्रहणम्मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषया, ऊड्प्रत्ययान्तात् श्वश्रूशब्दादिव, दण्डिनी, अजा, खट्टा, इत्यादिभ्योऽपि डयाबन्तेभ्यस्सुबादिप्रत्ययसम्भवादित्यत आह । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति ॥ स्त्रीलिङ्गबोधकडीबादिप्रत्ययविशिष्ट स्येत्यर्थ । यथा स्यादिति ॥ यथेति योग्यतायाम् । डयाबन्तादेव तद्धित प्रातु योग्य । स च डयाव्ग्रहणे सत्येव स्यादित्यर्थ । व्यवच्छेद्यन्दर्शयति । ड-याब्भ्यां प्राङाभूदिति ॥ ततश्च लोहिनिका आर्यका त्च सिध्द्यति । तथाहि । लोहितशब्दस्तावत् 'वर्णानान्तणतिनिता न्तानाम्' इति फिट्सूत्रेणाद्युदात्त । ततश्च ओकार उदात्त । “अनुदात्त पदमेकवर्जम्