पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२

पुटमेतत् सुपुष्टितम्
'
'
बालमनोरमा

अथ संज्ञाप्रकरणम् ।

अइउण् । ऋलक् । एओड् । ऐऔच् । हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् । इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्याइत । लण् सूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थ: ।


तानि चतुर्दशसूत्राणि पठति । अइउणित्यादिना ॥ नन्विमानि सूत्राणि मुनित्रयग्रन्थबहि- र्भूतत्वादप्रमाणमित्यत आह । इति माहेश्वराणि सूत्राणीति ॥ महेश्वरादागतानि माहे श्वराणि । तत आगत इत्यण् । महेश्वरादधिगतानीति यावत् । तदुक्त पाणिनिशिष्यप्रणीतशिक्षा- याम् । येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्न व्याकरण प्रोक्त तस्मै पाणिनये नम । इति। एतत् चतुर्दशसूत्रव्याख्याया नन्दिकेश्वरकृताया काशिकायामप्युक्तम् । नृत्तावसाने नटराजराजो ननाद ढक्का नवपञ्चवारम् । उद्धर्तुकामस्सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम् ॥ इति । अत्र ननादेत्यन्तर्भावितण्यर्थो नद धातु । ढका नादयामासेत्यर्थ । नवपञ्चवार चतुर्दशकृत्व । एतच्छिवढक्कोत्थित वर्णजाल शिवसूत्रजालतया विमर्शे जानामीत्यर्थ । आर्षस्तड् एवञ्च महे- श्वरेण प्रोक्तानि माहेश्वराणीति निरस्तम् । एतेन माहेश्वरत्वादेतेषा सूत्राणा नाप्रामाण्यमित्युक्त भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषा सूत्राणा वैयाकरणसिद्धान्तप्रकाशने उपयो गाभावादिह तदुपन्यासो व्यर्थ इत्यत आह । अणादिसंज्ञार्थानीति ॥ अण् आदि यासा- ता अणादय अणादयश्च तास्सज्ञाश्च अणादिसज्ञा ता अर्थ प्रयोजन येषा तानि अणादि सज्ञार्थानि । अनर्थकवर्णराशित्वेऽपि एषा सूत्राणा व्याकरणशास्त्रगतव्यवहारोपयोग्यणादि सज्ञासु उपयोगान्नानर्थक्यमिति भाव । कथमेषा सूत्राणामणादिसज्ञार्थत्वामित्यत आह । एषा मत्या इत इति ॥ एषामुदाहृतसूत्राणा अत्या अन्तेभवा णकारादिवर्णा इत्सज्ञका प्रत्ये तव्या इत्यर्थ । लण्सूत्रे अकारश्चेति ॥ इत इत्यनुषज्यते । तच्च एकवचनान्ततया विपरिण म्यते । लणुसूत्रे लकारात्पर अकारश्च इत्सज्ञक प्रत्येतव्य इत्यर्थ। अनन्त्यत्वात्पृथक्प्रतिज्ञा । ननु लण्सूत्र एव अकारस्य इत्सज्ञकत्वं हयवरेत्यादौ पुन पुनरकारोच्चारणस्य किं प्रयोजन मित्यत आह । हकारादिष्वकार उच्चारणार्थ इति । हकारादीना सुखोच्चारणार्थ पुन पुनरकारपाठ इत्यर्थ । अन्यथा ह् य् व् र् इत्येव क्लिष्टोच्चारणापत्तेरिति भाव । अथवा अच विना हलामुच्चारणाभावात् पुन पुनरकारपाठो हकाराद्युकच्चारणार्थ इत्येव व्याख्येयम् । अत एव उच्चै रुदात्त इति सूत्रे भाष्यम्। नान्तरेणाच व्यञ्जनस्योच्चारण भवतीति । अत्र च इदमेव अकारस्य पुन पुनरुच्चारणे ज्ञापकम् । एवञ्च वर्णात् कार इति कारप्रत्यये सति ककार इत्यादि । वाक् इत्याद्यवसानेषु, वृक्ष इत्यादौ सयुक्तवर्णेषु च, पदान्ते चो कुरित्यादिविधिबलात्, हलोऽनतरास्स