पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

इति निषेध बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाकर्तु शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वान् । इति णत्वे प्राप्ते ।

१९८ । पदान्तस्य । (८-४-३७)

पदान्तस्य नस्य णत्वं न स्यात् । रामान् ।

१९९ । यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । (२-४-१३)

य प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसज्ञ स्यात् । ८भवामि' *भविष्यामि' इत्यादौ विकरणविशिष्टस्याङ्गसंज्ञार्थ तदा


तेन रामनामेत्यादौ नातिप्रसङ्ग । मातृभोगीण इत्यादौ तु तृद्धिताधिकारे वक्ष्यते । आडा व्यवाये पर्याणद्धमित्युदाहरणम्। इह आङ्ग्रहणाभावे तु उपसर्गदसमासेऽपीत्यत्र तदनुवृत्त्या णत्वन्न स्यात् । नन्वङ्वयवाय इत्येवात्र णत्व भविष्यति । किमाङ्ग्रहणेनेत्यत आह । पदव्यवायेऽपीति ॥ ननु इचि प्रीणने' त्युट्, अनादेश, इदित्वान्नुम्, प्रेन्वनम्। अत्र कुमति चति नुमा व्यवधानेऽपि णत्व स्यात् । किञ्च 'बृहि वृद्वौ' त्युट्, इदित्वान्नुम्, नश्चापदान्तस्येत्यनुस्वार बहणम् । ‘तृहू हिसा याम्’ । ल्युट्, स्वाभाविकोऽयमनुस्वार, तृहणम् । इहोभयत्रापि णत्वन्नस्यात् । अनुस्वारस्य अडाद्यनन्तर्भावात्। अत आह्। नुम्ग्रहणमिति ॥ नुम्ग्रहणेन अनुस्वारो लक्ष्यते । प्रयोगानुसारा दित्यर्थ । एवञ्च नुम्ग्रहण प्रत्याख्येयमित्याह । तच्चेति । ननु नुम्ग्रहणाभावे तल्लक्षितानु स्वारस्य कय लाभ इत्यत आह । अयोगवाहानामिति ॥ न विद्यते योगो येषा वर्णस माम्नाये ते अयोगा, अनुपदिष्टा उपदिष्टैरगृहीताश्चेत्यर्थ । वाहयन्ति प्रयोगन्निर्वहयन्तीति वाहा अयोगाश्च ते वाहाश्च अयोगवाहा अनुस्वारविसर्गादय । अट्सूपदेशस्य पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थ । स्पष्टच्चैतत् हयवरट्सूत्रभाष्यवार्तिकयो । उक्तञ्चात्रैव सूत्रे भाष्ये । नार्थो नुम्ग्रहणेन । अनुस्वारे कृते अड़्वयवाय इत्येवात्र णत्व सिद्धमिति । इति णत्वम् इति ॥ शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थ । पदान्तस्य । । रषाभ्यान्नोण इत्यनुवर्तते । न भाभूपूइत्यतो नेति च । तदाह । पदातस्य नस्येत्यादिना ॥ अथ तृतीया विभक्तिः। तत्र टा इति टकारस्य चुटू इति इत्सज्ञया लोप । टकारोच्चारणन्तुटाडसिटसा द्वितीयाटौस्स्वित्यादौ विशेषणार्थम् । राम आ इति स्थिते अङ्गकार्य विधास्यन्नङ्गसज्ञामाह । यस्मात्प्रत्ययविधि. ॥ यस्मादिति प्रकृतिभूतादित्यर्थ । यः प्रत्यय इति ॥ यच्छब्दा न्तराद्धद्याहारस्तु प्रत्यासक्तिलभ्य । सच यस्माद्यस्य प्रत्ययस्य विवि तस्मिन् प्रत्यये तदादेरङ्ग सज्ञेत्यर्थलाभाय । नत्प्रकृतिरूप आदिर्यस्य तत् तदादि । नपुसकवशाच्छब्दरूपमि त्यध्द्याहार्यम् । तदाह । तदादिशब्दस्वरूपमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्व व्यपदेशिवद्रावात् बोध्द्यम् । ननु यस्मात् प्रत्ययविधिस्तदङ्गमित्यवास्तु । किमादिग्रह णेनेत्यत आह । भवामीति ॥ भूधातोर्लट् मिप् कर्तरि शबिति विकरणसज्ञश्शप् । गुणावा देशौ अतो दीर्घ यञीति भव इत्यङ्गस्य दीर्घ । भवामीति रूपम् । तथा भूधातोर्लट् मिप् ।