पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


२१८ ॥ पूर्वपरावरदक्षिणोत्तरापराधराणि

व्यवस्थायामसंज्ञाथाम्। (१-१-३४)

एतेषा व्यवस्थायामसञ्ज्ञायां सर्वनामसज्ञा गणपाठात्मर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे-पूर्वा । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । * व्यवस्था या' किम् । दक्षिणा गाथका । कुशला इत्यर्थे । “ असंज्ञायां' किम् ।

२१९ । स्वमज्ञातिधनाख्यायाम् । (१-१-३५)


जसि विधायकस्य शेष । जसश्शी इत्यत्र अत इत्यनुवृत्त्या टावन्तात्तत्प्राप्तिविरहात् । ततश्च पुर्या विशेष्यभूताया अन्तरशब्द सर्वादिगणे पाठ न लभते इत्येतद्वार्तिकार्थ पर्यवस्यति । एवञ्च जसेोऽन्यत्रापि अन्तरशब्दस्य पुर्या विशेष्यभूताया सर्वनामत्व नेति लभ्यते । अत अन्तराया पुरीत्यादौ सर्वनामकार्य स्याडादि नभवतीत्यभिप्रेत्योदाहरति । अन्तरायां पुरीति । यद्यप्य न्तरशव्द एव सर्वादिगणे पठित, नतु टावन्त । तथापि लिङ्गविशिष्टपरिभाषया वा एकादेशस्य पूर्वान्तत्वन्न प्रहणाद्वा सर्वनामत्वप्राप्तिर्बोध्द्या । सिमशब्दस्तु ‘सिम कृत्त्स्ने च शक्त्ते च स्यान्मर्यादा वबद्धयो' इति कोशे प्रसिद्ध । अथ सर्वादिगणान्तर्गतत्रिसूत्रीसमानाकारामष्टाध्ध्यायीपठिता पूर्व परेत्यादित्रिसूत्रा पुनरुक्तिशङ्का व्युदस्यन् व्याचष्टे । पूर्वपर ॥ सर्वनामानीति विभाषाः जसीति चानुवर्तते । तदाह । एतेषामिति ॥ पूर्वादिसप्तानामित्यर्थ । गण इति ॥ सर्वदि गण इत्यर्थ । या प्राप्तेति ॥ सर्वादीनात्यनेन नित्या सज्ञा या प्राप्सेत्यर्थ । अनेन पूर्वेपरेति सूत्र गणपठित जसोऽन्यत्र नित्यतया सर्वनामसज्ञार्थम् । अष्टाध्द्यायीपठितन्तु जसि तद्विक त्पार्थमिति न पौनरुक्तयामिति सूचितम् । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्ष कर्मणि घञ् । स्वस्य पूर्वादिशब्दस्याभिधेय वाच्य तेन अपेक्ष अपेक्ष्यमाण अवधेर्नियम व्यवस्थाशब्देन विवक्षित इत्यर्थ । ततश्च नियमेनावधिसापेक्षार्थे वर्तमानाना पूर्वादिशब्दाना जसि सर्वनामसज्ञा विकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दाना नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वमिति प्रश्न । दक्षिणा गाथका इति । अत्र दक्षिणशब्दो नावश्यपेक्ष इति भाव । दक्षिणपार्श्ववर्तिनो गाथका इत्यत्र कस्मादित्यवत्यपेक्षा अस्त्येवेत्यत आह । कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादिल्यवध्द्यपेक्षमेव । तथापि उत्तरे प्रत्युत्तरे च शक्त इत्यादि प्रत्युदाहरण बोध्द्यमित्याहु । असज्ञायां किमिति ॥ 'सङ्गोपसर्जनीभूतास्तु न सर्वा दय' इति वक्ष्यमाणतया सज्ञाया सर्वनामत्वस्याप्रसत्तेरिति प्रश्र । उत्तराः कुरव इति ॥ कुरुशब्दो देशविशेषे नित्य बहुवचनान्त । सुमेरुमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किन्तु सज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानान्तु दिक्कालेषु अनादिस्सङ्केत इति न ते सज्ञाशब्दा । कुरुषु तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्यय सज्ञाशब्द इति मन्यते । केचित्त्वसज्ञायामित्यभावे सज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहु । स्वमज्ञा