पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३७
बालमनोरमा ।

इतिवत्। भाष्यकारस्तु * त्वकत्पितृक.' “मकात्पितृक 'इति रूपे इष्टापत्तिं कृत्वैत त्सूत्र प्रत्याचख्यौ । अधिकदर्शित्वात् । यथोत्तर मुनीना प्रामाण्यम्। “संज्ञोपस


वदिति ॥ भवच्छब्दस्य सर्वादिगणे पाठात् सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवकत् अ अति इत्यलौकिकविग्रहवाक्य सम्पद्यते । तत्र “अत्यादय क्रान्ताद्यर्थे द्विती यया” इति समासे सति “सुपो धातुप्रातिपदिकयो ” इति सुब्लुकि अतिभवकच्छब्दात् प्रथमैकवचने अतिभवकानिति रूपम् । समासाभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिक विग्रहवाक्य भवति । तत्र समासदशाया भवच्छब्दार्थस्य स्वोपक्रान्तार्थान्तरप्रधानतया उपसर्ज नत्वेऽपि अलौकिकविग्रहदशाया भवच्छब्दस्यानुपसर्जनत्वात् सर्वनामत्वे सति प्रवृत्तः अकच् अतिक्रान्तो भवकन्तामिति लौकिकविग्रहवाक्ये अतिभवकानिति समासेऽप्यनुवर्तते । लौकि कविग्रहदशाया भवच्छब्दस्य उत्क्तरीत्या अनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनि भूतालौकिकविग्रहदशाया प्रवृत्तस्याकचो निवृत्त्यभावात् । नच भवत् अम् इत्यलौकिक विग्रहदशाया सतोऽयनुपसर्जनत्वस्य समासदशाया विनाश प्राप्स्यमानतया विनाशोन्मुखत्वात् अकृतव्यूहपरिभाषया अलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावात् अकज्दुर्लभः । ततश्च अतिक्रान्तो भवकन्तुमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तासिद्धिरिति वाच्यम्। एवञ्जातीयकालौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तौ अकृतव्यूहपरि भाषाया अनित्यत्बेन अप्रवृत्ते । तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि -- यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृ स् इत्याद्य लौकिकविग्रहवाक्ये अनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याप्रसक्त त्वात् न बहुव्रीहाविति नारभ्येत । अकृतव्यूहपरिभाषायास्तत्राप्रवृत्ते । भविष्यद्वहुव्रीहि कालिकविनाशोन्मुखमनुपसर्जनत्व पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याप्रसक्तत्वात् न निषेधाय न बहुव्रीहावित्यर्थवत् । नच उदाहृतबहुव्रीहिविषयालौकिकविग्रहवाक्ये अकृत व्यूहपरिभाषामाश्रियैव सर्वनामत्वाभाव आश्रीयताम् । किं न बहुव्रीहाविति सूत्रेणेति वाच्यम् । एव सत्यतिक्रान्तो भवकन्तमतिभवकन्तमतिभवकानित्यादि न सिध्द्येत् । अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावेनाकच प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादि लौकिकविग्रहवाक्ये अतिभवकानिति समासेऽपि श्रवण न स्यात् । एवञ्च बहुव्रीििवषये अलौ किकविग्रहवाक्ये अकृतव्यूहपरिभाषाया अप्रवृत्तिं सिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमास विषयेऽग्यलौकिकविग्रहवाक्ये अकृतव्यूहपरिभाषाया अप्रवृत्या सर्वनामत्व विज्ञायते । एतदर्थ मेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तर । प्रत्याचख्याविति ॥ निराकृतवानित्यर्थे । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाविशेषेऽपि उत्तरग्रन्थस्य प्रामाण्य पूर्वपूर्वस्याप्रामाण्यमिति भाव । अधिकदर्शित्वादिति ॥ वैयाकरणसमय इति भाव । न चाकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम् । अकृतव्यूहपरिभाषाया निर्मूलत्वस्य निष्फ लत्वस्य च हलन्ताधिकारे सेदिवस्शब्दनिरूपणे *समर्थाना प्रथमाद्वा' इत्यत्र च वक्ष्यमाणत्वात् । यथोत्तरमिति ॥ सूत्रकाराद्वार्तिककारस्य उभाभ्यामपि भाष्यकृत इत्येव मुनीनामुत्तरोत्तरस्य। 218