पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
'१४८
'
सिद्धान्तकौमुदीसहिता

भाषेयात्।तेन : दक्षिणं दोर्निशाचर.' इति सङ्गच्छते। भुजबाहू प्रवेष्टो दो.' इति साहचर्यात्पुंस्त्वमपि । “दोषं तख्य तथाविधस्य भजत ' इति द्वयोरह्णोर्भवो व्ध्यह्न।

२३८ । संख्याविसायपूर्वस्याह्नस्याहन्नादेशो वा ख्यात् डौ । (६-३-११०)

ठ्यह्नि-ठ्यहनि-ठ्यह्ने। विगतमहर्व्यह्न । व्यह्नि-व्यहनि-व्यह्ने । अह्न साय सायाह्न. । सायाह्नि सायाह्वनि-सायाह्ने

भावात् ‘नस्तद्धिते’ इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थत्वाभावे तु इह आसन्नादेशो न स्यात् । यत्प्रत्ययस्य शसादिषु सुप्सु अनन्तर्भावादिति भाव ननु दोषणी इति भाष्ये नपुसकप्रयोगोऽनुपपन्न । ‘दोष तस्य तथाविधस्य’ इत्यादौ पुस्त्वस्यैव प्रयोगदर्शनादित्यत आह दोष्शब्दस्येति ॥ अत एवेति ॥ ककुद्दोषणीति भाष्यादेव ज्ञेयमित्यर्थ तेन दक्षि णमिति ॥ “तमुपाद्रवदुद्यम्य दक्षिण दोर्निशाचर ' इति रघुवंशे । दक्षिण दोरुद्यम्य तमुपाद्रव दित्यन्वय । दोष्शब्दस्य द्वितीयैकवचन दो इति । पुस्त्वे दोषमिति स्यादिति भाव । ननु भाष्यानुसारात् दोष्शब्दस्य नपुसकत्वमेव स्यादित्यत आह । भुजेति ॥ 'भुजबाहू प्रवेष्टो दो इति कोशात् पुस्त्वमपीत्यर्थ । नन्वय केोश दोष्शब्दस्य नपुसकत्वेऽप्युपपन्न इत्यत आह साहचर्यादिति ॥ पुलिङ्गभुजादिशब्दसाहचर्यादित्यर्थ साहचर्याच्च कुत्र चित्” इति कोशे परिभाषितत्वादिति भाव । दोष्शब्दस्य पुस्त्वसाधने फल दर्शयति । दोषं तस्येति दोष तस्य तथाविधस्य भजतश्चापस्य गृहन् गुणम्” इति श्रीहर्ष । दोष हस्त दूषणञ्च भजत श्चापस्य गुण मौवी अतिशयञ्च गृहन्नित्यन्वय । अत्र दोषमिति दोष्शब्दस्य पुलिङ्गद्वितीयैक वचनम् । अत्र सुप्रभृतिष्विति वाच्ये शस्प्रभृतिष्विति वचनात् सुपि क्वचिदेव पदाद्यादेशा इति गम्यते। द्वयोरह्नोरिति ॥ तद्धितार्थेति समास। कालाठ्टञ् इति ठञ् ।द्विगोर्लुगनपत्ये' इति लुक् ।राजाहस्सखिभ्यष्टच् । इति टच्।'अहोऽह्न एतेभ्य' इत्यह्नादेश । रामशब्दवदूपाणि । डौ विशेषमाह । सङ्ख-याविसाय ॥ सङ्खया च विश्व सायश्च सङ्खयाविसाया ते पूर्वे यस्मादिति विग्रहः इत्यभिप्रेत्य आह । सङ्खश्येत्यादिना ॥ सङ्खयापूर्वमुदाहरति । ड्यह्नि-ड्यहनीति ॥ अल्लोपे तदभावे च रूपम् । ड्यह्ने इति ॥ अहन्नादेशाभावे रूपम् । एव विपूर्वमुदाहरति विगतमिति ॥ ‘प्रादयो गताद्यर्थे प्रथमया' इति समास । पूर्ववदह्नादेश । सायपूर्वमुदाहरति अह्नस्सायः इत्यादिना॥ अत एव ज्ञापकादेकदेशिसमास

     इत्यदन्तप्पकरणम् ।