पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
बालमनोरमा


४ । ऊकालोऽज्झ्रस्वदीर्घप्लुतः । (१-२-२७)

उश्च ऊश्च ऊ३श्च व । वा काल इव कालो यस्य सोऽच्क्रमाद्भस्वदीर्घप्लु तसंज्ञ स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ।

५ । उचैरुदात्तः । (१-२-२९)

ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञ. स्यात्। आये ।


तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एक प्रत्याहार । अण् । ककारेण त्रय । अक् इक् उक् । डकारेण एक । एड् । चकारेण चत्वार । अच् इच् एच् ऐच । टकारेण एक । अट्। परेण णकारेण त्रय । अण् इण् यण् । मकारेण चत्वार । अम् यम् जम् डम् । नकारेण एक । यञ् । षकारेण द्वौ । झष भष् । शकारेण षट् । अश् हृश वश झश जश बश । वकारेण एक । छन् । यकारेण पञ्च । यय् मय् झय् खय्च चय् । रेफेण पच । यर झर् खर चर् शर्। लकारेण षट् । अल् हल् वल् रलू झलू शल् । अकारेण एको रप्रत्याहार । इति वर्णसमाम्नायिका प्रत्याहाराश्चतुश्चत्वारिशत्। एतेषामेव शास्त्रे उपयोगात् । इड्इत्यादिप्रत्याहारा स्तु प्रयोजनाभावान्न भवन्ति । शास्त्रे तद्वयवहाराभावात् । अत्रास्मदीया सङ्गहकारिका। स्यादेको डअणवटै षेण द्वैौ त्रय इह कणाभ्याम् । चत्वारश्च चमाभ्या पञ्च यराभ्या शलाभ्या षट् । तदे वमणादिसज्ञासु सिद्धासु अचेो हृस्वादिसज्ञा विवत्ते । ऊकालो ॥ हूस्वदीर्घप्लुत इति समाहारद्वन्द्व । सौत्र पुस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्ष । उ ऊ ऊ३ इति त्रयाणा एकमात्रद्विमात्रत्रिमात्राणा द्वन्द्वसमासे सति सवर्णदीर्घण ऊ इति प्रश्लिष्टनिर्देश । तेषा काल ऊकाल । कालशब्दो मात्रापर्याय कालसदृशे लाक्षणिक । ऊकाल कालो यस्येति विग्रह.। सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोप इति' द्विपदो बहुव्रीहि । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह । वां काल इवेत्यादिना । व इति ऊशब्दस्य प्रथमाबहुवचन । वामिति षष्ठीबहुवचन । वा काल इव कालो यस्येति फलि तार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहि । क्रमादिति ॥ यथासख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यासितुमुचितम् । नच उऊ ऊ३ इत्युवर्णाना कथ हूस्वदीर्घप्लुतसज्ञा । तेषाऊकालसदृ शकालत्वाभावात् । सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊशब्दस्याच एकमात्रद्विमात्रत्रि मात्रकुक्कुटरुतानुकरणत्वात् । स इति । स ह्रस्वो दीर्घ प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेन उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभि प्रकारैर्वर्तत इत्यर्थ । उदात्तस ज्ञामाह । उचैरुदात्तः ॥ नादधर्मविशेष उचैस्त्व नेह विवक्षितम् । उपाशूचार्यमाणे अ व्याप्ते । किंतु उचैश्शब्द अधिकरणशक्तिप्रधान ऊर्द्धभागे इत्यर्थे वर्तते । ऊर्द्धवयवस्य चाव यवव्यपेक्षाया तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थो लभ्यते । ऊकालोऽजिति सूत्रादजित्यनु वर्तते । तदेतदाह । ताल्वादिष्वित्यादिना । सभागेष्विति॥ ताल्वादीना सावयवत्वकथन ऊर्द्धभागे इत्यस्येोपपादनार्थम् । तेषां अखण्डत्वे ऊर्दूभागे इत्यनुपपत्ते । उदात्तमुदाहरति । आ