पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
[इदन्त
सिद्धान्तकौमुदीसहिता

सख्युरङ्गस्यानडादेश स्यादसम्बुद्धौ सौ परे “ डिच' (सू ४३)

इत्यन्तादेश ।

२४९ । अलोऽन्यात्पूर्व उपधा । (१-१-६५)

अन्त्याद्दलः पूर्वो वर्ण उपधासज्ञ स्यात् ।

२५० । सर्वनामस्थाने चासम्बुधेधौ । (६-४-८)

नान्तस्योपधाया दीर्घ स्याद्सम्बुद्धों सर्वनामस्थाने परं ।

२५१ । अपृक्त एकाल्प्रत्ययः । (१-२-४१)

एकाल्प्रत्ययो य सोऽपृक्तसंज्ञ स्यात् ।

२५२ । हल्ङयाब्भ्यो दीर्घत्सुतिस्यपृक्तं हल् । (६-१-६८)


सख्युरङ्गस्येत्यादिना ॥ सो इति प्रथमैकवचनम्, नतु सप्तमीबहुवचनम् । असम्बुद्धा विति पर्युदासात् । अनडि डकार इत्, नकाराद्कार उच्चारणार्थ । अनेकाल्त्वात् सर्वादेश माशङ्कय आह । ङिञ्चेति । सखन् स् इति स्थिते उपवाकार्य वक्ष्यन् उपधासज्ञामाह । अलोऽन्त्यात् ॥ अल इति पञ्चमी । अन्यादिति सामानाधिकरण्यात् । अलप्रत्याहार वर्ण पर्याय । पूर्वोऽप्यलेव गृह्यते । साजात्यादित्याह । अन्त्यादलः इत्यादिना ॥ अल किम् । शिष्ट इत्यत्र शास्धातौ आस् इति सङ्घातात् पूर्वशकारस्य उपधात्व न भवति । अन्यथा शास इदड्हलो ' इति शकारस्य इकारप्रसङ्ग । वर्णग्रहण किम् । शास्धातौ शा इति समु दायस्य उपधात्व न भवति । अन्यथा शा इति समुदायस्य इकारस्यात् । न चालोन्त्यपरि भाषया आकारस्यैव इकारो भवतीति वाच्यम् । “नानर्थकेऽलोन्त्यविधि ' इति तन्निषेधात् । सर्वनामस्थाने ॥ “नोपधाया ' इति सूत्रमनुवर्तते । न इति लुप्तषष्ठीक पदम् । तेनाङ्गस्ये त्यवयवषष्ठयन्त विशेष्यते । तदन्तविधि । “ ढूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । ना न्तस्येत्यादिना ॥ सखान् स् इति स्थिते अपृक्तकार्य वक्ष्यन् अपृक्तसज्ञामाह । अपृक्तः ॥ एकालिति कर्मधारय । अत्रैकशब्दोऽसहायवाची । “एके मुख्यान्यकेवला ' इत्यमर । स् इत्यस्यापृक्तसज्ञायाम् । हल्डयाब्भ्यो ॥ हल् च, डी च, आप् च, इति द्वन्द्व । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि डयापोरेव दीर्घादिति विशेषणम्, न तु हल । अस म्भवात् । एवञ्च दीर्घदिति द्वित्वे एकवचनमार्षम् । हल्डयाब्भ्य इत्यस्य सुतिस्याक्षिप्तप्रकृति विशेषणतया प्रत्ययग्रहणपरिभाषया च तदन्तविधि । ततश्च हलन्ताच्च दीर्घडयाबन्ताच्च पर मिति लब्धम् । सु ति सि इति समाहारद्वन्द्व । अपृक्तमिति हलिति च सामानाधिकरण्येना न्वेति । उकारे इकारे च लुप्ते परिशिष्टस्सकारस्तकारश्च सु ति सि इत्यनेन विवक्षित । ततश्च हलित्यनेन सामानाधिकरण्य न विरुद्यते । 'लोपो व्यो ' इत्यतो लोप इत्यनुवर्तते । तच इह