पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
बालमनोरमा

प्रकरणम्]

श्रुतिः प्रातिशाख्ये प्रसिद्धा । ‘क १ वोऽश्वा ,' 'रथानां' न ये २ऽरा , शत चक्रं यो ३ऽह्य' इत्यादिष्वनुदात्तश्रुति । “ अग्निमिळे इत्यादावुदात्तश्रुति । स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ।

९ । मुखनासिकावचनोऽनुनासिकः (१-१-८)

मुखसहितनासिकयोचार्यमाणेो वर्णोऽनुनासिकसंज्ञ. स्यात् । तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदा. । लवर्णस्य द्वादश । तस्य दी


उत्तरभाग अनुदात्त प्रत्येतव्य । स. परश्शेष उदात्तश्रुतेि क्वचिद्भवति । कि सर्वत्रैव नेत्याह । न चेदित्यादिना । उदात्त स्वरित वा किञ्चिदक्षर पर नोच्यते चेदिति योजना । तत्र अनुदात्त भागस्य स्पष्ट श्रवणमुदाहृत्य दर्शयति । क्वेत्यादिना ।इत्यादिष्वनुदात्त इत्यन्तेन ॥ तत्र क्व इति हूस्वस्वरित । स तावत् वो इत्योकारात्मकोदात्तपरक । येऽरा इत्येकारो दीर्घस्वरित । सचऽरा इत्याकारात्मकोदात्तपर । शतचक्र यो इत्येाकार कम्पस्वरित । स तु ह्य इत्यकारात्मक स्वरितपरक । इत्येवमादिप्रदेशेषु अनुदात्तभाग स्पष्ट श्रूयत इत्यर्थ । अन्यत्र तूदात्तश्रुतिरित्ये तदुदाहृत्य दर्शयति। अग्निमिीळे इत्यादावुदात्तश्रुतिरिति । पदकाले अग्निमित्यन्तोदात्तम् ईळ इति अनुदात्तम् । तत्र ‘उदात्तादनुदात्तस्य स्वरित’ इति सहिताया ईकार स्वरित । ‘स्वरितात्स हितायामनुदात्तानाम्' इत्येकार प्रचय । ततश्च ईकार स्वरित उदात्तस्वरितपरको न भवतीति तदुत्तरभागस्य उदाहृतप्रातिशाख्यवचनेन उदात्ततरत्वात्मिका उदात्तश्रुतिरेव भवतीत्यर्थ तदेवमुदात्तहूस्व अनुदात्तङ्ह्रस्व स्वरितहूस्व इति ह्रस्वस्त्रिविध । एव दीर्घोऽपि त्रिविध । तथा प्लुतोऽपि । ततश्च एकैक अच् नवविध इति स्थित । सनवविधोऽपीति । उक्तरीत्या नवविधोऽपि स अच् अनुनासिकत्वेन अननुनासिकत्वेन च द्विधा द्वाभ्या प्रकाराभ्या वर्तत इत्यर्थ । तदेवमनुनासिका नव अच , अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याच इति स्थितम् । अथानुनासिकसज्ञामाह । मुखनासिका ॥ मुखसहिता नासिका मुखनासिका शाकपार्थिवादि त्वात् सहितपदस्य लोप । उच्यते उच्चार्यते इति वचन कर्मणि ल्युट् । मुखनासिकया वचन इति 'कर्तृकरणे कृता बहुलम्’ इति तृतीयासमास । तदेतदाह । मुखसहितेत्यादिना ॥ मुखश्च नासिकाचेति द्वन्द्वस्तु न । तथासति 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गाना' इति समाहारद्वन्द्वनिय मात् 'स नपुसकम्'इति नपुसकत्वे ‘ह्रस्वोनपुसके प्रातिपदिकस्य’ इति ह्रस्वत्वे मुखनासिकवचन इत्यापत्ते । ननु अष्टादश भेदा कि सर्वेषामचामविशिष्टा नेत्याह । तदित्थमिति ॥ इयता प्रबन्धेन यत् अचा भेदप्रपञ्चन तत् इत्थ बक्ष्यमाणप्रकारेण व्यवस्थित वेदितव्यमित्यर्थ अष्टादशभेदा इति । अष्टादशप्रकारा इत्यर्थ । दीर्घभावादिति ॥ तथाच उदात्त लृकारदीर्घ अनुदात्तलृकारदीर्घ स्वरितलृकारदीर्घ । तेच अनुनासिकास्त्रय अननुनासिकास्त्रय इति षड्भेदानामभावे सति ह्रस्वप्रपञ्च प्लुतप्रपञ्चश्च षड़्विध इति लृकारस्य द्वादशविधत्वमेवेति