पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७७
बालमनोरमा ।


अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्व । दृभतीति दृम्भू. । * अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिष्ट्र ' (उ ९३) इत्युणादिसूत्रेण निपातित । दृम्भ्वौ । दृम्भव । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेष हूहूवत् । दृन' इति नान्ते हिसार्थेऽव्यये भुव क्विप् । दृन्भू । “दृन्करपुनपूर्वस्य भुवो यण् वक्तव्य (वा ४११८) दृन्भ्वम्। दृन्भ्व . इत्यादि । खलपूवत् । करभू । करभ्वम्-करभ्व' । दीर्घपाठे तु * कर ' एव *कार ' स्वार्थिक प्रज्ञाद्यण् । कारभ्वम् । कारभ्व । पुनर्भूर्यौगिक पुसि । पुनर्भ्वौ । इत्यादि । दृग्भू-काराभू' शब्दौ स्वयम्भूवत् । इत्यूदन्ता ।


इणो यण् ’ हत्यत यणिति चानुवर्तते । तदाह । अस्येति । वर्षाभूशब्दस्येत्यर्थ । दृभ तीति ॥ ‘दृभी ग्रन्थे' । तुदादि । शविकरणस्य “सार्वधातुकमपित्' इति डित्वान्न गुण । नि पातितः इति । कूप्रत्ययेो नुम् चेह निपात्यत इत्यर्थ । “नश्वापदान्तस्य’ इत्यनुस्वार , * अनु स्वारस्य ययि ' इति तस्य परसवर्णो मकार । अत्र च ऊकारो न धात्ववयव । अत उवड् ओ सुपि इति यण्च न । किन्तु ‘इको यणचि' इत्येव यण् । स च ‘अमि पूर्व ' इत्यनेन बाध्द्यते इत्याशयेन आह । दृम्भूमिति ॥ शसि ‘दीर्घाज्जसि च' इति निषेधाप्रवृत्या पूर्वसवर्णदार्घेण ‘इको यणचि' इति यण् वाध्यते इत्यभिप्रेत्य आह । दृम्भूनिति ।। दृम्भ्वा । दृम्भ्वे । दृम्भ्व । दृम्भ्व । दृम्भ्वो । दृम्भ्वाम् । इह तु “दृन्कर' इति यण् न भवति । भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्य अनर्थकत्वात् । दृन्निति नान्तमव्यय हिसाया वर्तते । तस्मिन्नुपपदे भूधातो क्विबित्यर्थ । दृन् हिंसा भवते प्राप्तोतीति विग्रह । दृन्भूरिति ॥ तरुविशेष । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकार । तस्य पदान्तत्वात् “नश्वापदान्तस्य' इति नानुखार । अत एव न परसवर्ण । ' न भूसुधियो ' इति निषेधे प्राप्ते । “इन्करपुन पूर्वस्य भुवो यण् वक्तव्य' । दृन्भ्वमिति ॥ यणा पूर्वरूप बाध्द्यत इति भाव । दृन्भ्वः इति ॥ शसि यणा पूर्वसवर्णदीर्घो बाध्द्यत इति भाव । करात् करे वा भवतीति करभू । दृन्भूवदित्यभिप्रेत्य आह्। करभ्वम्। करभ्वः, इति ॥ 'दृन्कर’ इत्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठइति मता न्तरम् । तत्राह। दीर्घेति । स्वार्थिकः इति ॥ स्वस्या प्रकृतेरर्थस्वार्थ, तत्रभव स्वार्थिक । अद्यात्मादित्वाठ्ठञ् । प्रज्ञाद्यणिति ॥ 'प्रज्ञादिभ्योऽण्' इति प्रज्ञादिभ्यस्स्वार्थे अण्विधाना दिति भाव । दीर्घपाठे करपूर्वस्य उवडेव । हूस्वपाठे करपूर्वस्य यणेवेति विवेक । पुनर्भवतीति पुनर्भू । ननु “पुनर्भूर्देिधिषूरूढा” इति कोशात् पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात् स्त्रीलिङ्गाधिकार एव तन्निरूपण युक्तमित्यत आह । पुनर्भूर्यौगिकः पुंसीतेि ॥ पुन भवतीति क्रिया निमित्तस्य पुनर्भूशब्दस्य पुलिङ्गत्वमप्यस्तीत्यर्थ । दृग्भू इति ॥ दृशो भवतीति दृग्भू । काराया भवतीति काराभू । कारा बन्धनालय । स्वयम्भूवदिति॥तत्र न भूसुधियो इति यण. प्रतिषेधात् प्रतिप्रसवाभावाच्चेति भाव ।

इत्यूदन्ता: ।