पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रारस्तु ।

॥ अथ अजन्तस्त्रीलिङ्गे आदन्तप्रकरणम् ।।


रमा ।


२८७ । औङ आपः । (७-१-१८)

आबन्तादङ्गात्परस्यौङ शी स्यात् । औड् इत्यौकारविभक्त संज्ञा ।

२८८ । सम्बुद्दौ च । (७-३-१०६)

आप एकार स्यात्सम्बुद्वेो । * एड्हस्वात्--' (सू १९३) इति सम्वुद्धिलोप । हे रमे । हे रमे । हे रमा । रमाम् । रमे । रमा । स्त्रीत्वान्न त्वाभाव ।


अथ अजन्तस्त्रीलिङ्गा निरूप्यन्ते । रमेति ॥ रमते इति रमा । “रमु क्रीडायाम् पचाद्यचि‘अजाद्यतष्टाप्' । प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि “डयाप् प्रातिपदिकात्’ इति डयापो पृथग्ग्रहणात् , लिङ्गविशिष्टपरिभाषया वा स्वादय । 'हृत् इयाप् ' इति सुलोप । अथ रमा औ इति स्थिते। औङ आप॥ आप इति पञ्चमी प्रत्ययग्रहणपरिभाषया आवन्त विवक्षितम् । अङ्गस्येत्याधिकृत पञ्चम्या विपरिणम्यते । औड इति षष्ठी । “जसश्शी इत्यतश्शीत्यनुवर्तते । तदाह । आबन्तादित्यादिना ॥ ौड्शब्दस्याप्रसिद्धार्थत्वादाह । औङिन्तीति ॥ सज्ञेति ॥ प्राचा शास्त्रे स्थितेति शेष । रमे इति ॥ रमा औ इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रख्यत्वात् “लशकतद्धिते' इति शस्येत्सज्ञाया लोपे “ आद्गुण इति एकार । 'यस्येति च' इति लोपस्तु न । अभत्वात् । जसि सवर्णदीर्घम्मत्वा आह । रमाः इति ॥ पूर्वसवर्णदीर्घस्तु न भवति । “दीर्घाञ्जसि च' इति निषेधात् । हे रमा स् इति स्यिते । सम्बुद्धौ च ॥ 'बहुवचने झत्येत्’ इत्यत एदिति “आडि चाप ' इत्यत आप इति चानुवर्तते । तदाह । आपः इत्यादिना ॥ आबन्तस्येत्यर्थ । “ अलोऽन्यस्य' । हे रमे स् इतेि स्थिते प्रक्रिया दर्शयति । एड् ह्रस्वादिति ॥ हल्डयादिलोपस्तु न । परत्वात् प्रतिपदोक्तत्वाच एत्त्वे कृते हल्डयादिलोपस्याप्राप्तौ ‘एड् ह्रस्वात्’ इति लोपस्यैव हि परत्वेन न्याय्यत्वादिति भाव । रमामिति ॥ “अमि पूर्व ' इति पूर्वरूपम् । औडश्शी भावे आद्गुण मत्वा आह । रमे इति ॥ स्त्रीत्वादिति । शसि रमा अस् इति स्थिते 12 2