पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[संज्ञा
सिद्धान्तकौमुदीसहिता

स्वयां यमा स्वयः क-पैौ विसर्ग शर एव च। एते श्वासानुप्रदाना अघोषाश्च विवृण्वते कण्ठमन्ये तु घोषा स्यु संवृता नादभागिन [संज्ञा अयुग्मा वर्गयमगा यणश्चाल्पासव स्मृता

वर्गेष्वाद्यानां चतुर्णा पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्ण प्राति शाख्ये प्रसिद्ध । पलिक्क्री, चख्नतु , अग्निघ्नन्तीत्यत्र क्रमेण कखग घेभ्य परे तत्सदृशा एव यमा तत्र वर्गाणा प्रथमद्वितीया खय , तथा ते षामेव यमा’, जिह्वामूलीयोपध्मानीयौ विसर्ग शषसाश्चेत्येतेषां विवार श्वासो ऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च वर्गाणां प्रथमतृतीयपञ्चमा


चिन्त्य । प्रशब्दबले आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात् । यत्रो द्विधेत्युपक्रमाच्च । अविवक्षितार्थो वाऽत्र प्रशब्द उदात्तानुदात्तस्वरितशब्दा धर्म कस्य को बाह्यप्रयत्न्न इत्याकाक्षाया तद्वयवस्था श्लोकद्वयेन सगृह्णाति । खयामिति ।यमशब्दो व्याख्यास्यते । श्वास अनुप्रदान येषा ते श्वासानुप्रदाना श्वासाख्यबाह्ययत्न्नवन्त विवृण्वते कण्ठमिति ॥ विवार एषा यत्र इति भाव । सवृता सबाराख्ययत्नवन्त ।नादभागिन नादाख्ययत्नभाज । अयुग्मा वर्गयमगा इति। कादिपञ्चक चादिपञ्चकटादिपञ्चक तादिपञ्चक पादिपञ्चकमिति, पञ्च वर्गा । वर्गगता यमगताश्च अयुग्मा प्रथमतृतीयपञ्चमवर्णा इत्यर्थे । अ ल्पासव अल्पप्राणा अथ श्लोकद्वय व्याख्यास्यन् यमशब्द तावत् सामान्यतो व्याचष्टे । वर्गे ष्वित्यादिना । आद्याना चतुर्णामिति निद्धारणे षष्ठी। एकैकरमादित्यछद्याहार्यम्। तेन “अन्यारा दितरर्ते’ इति परशब्दयोगे पञ्चमी। प्रसङ्गात् आद्यानाचतुर्णामिति निर्धारणषष्ठयनुपपन्नेति निरस्तम् यमोनामेति ॥ नामशब्द इति पर्याय । तदयमथै । कादि चादि टादि तादि पादि पञ्चकात्मकेषु वर्गेषु एकैकस्य वर्गस्य आद्याना चतुर्णाम्मध्ये एकैकस्मात् पञ्चमे वर्णे परे मध्धे पूर्ववर्णसदृशेो यम इति प्रातिशाख्ये प्रसिद्धेति । अथ यमानुदाहृत्य दर्शयति । पलिक्क्रीत्यादिना ॥ तत्सदृशा एव यमा इत्यन्तेन ॥ एव वर्गान्तरयमानामप्युदाहरण याच्जेत्यादि द्रष्टव्यम् । तदेव यमशब्द सामान्यतो व्याख्याय श्लेोकद्वय व्याचष्टे । तत्रेत्यादिना तत्र स्वय इत्यस्य व्याख्या वर्गाणा प्रथमद्वितीया स्वय इति । रसया यमा इत्यस्य विवरण तथा तेषामेव यमा इति कx पैौ इत्यस्य विवरण जिह्वामूलीयेोपध्मानी याविति । विसर्गशब्द प्रसिद्धत्वात् स एवोपात्त शर इत्यस्य विवरण शषसा इति । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते कण्ठ मित्येतद्याचष्टे । एतेषां विवारः श्वासः अघोषश्रेति अन्ये तु घोषास्यु स्संवृतानादभागिन इत्येतद्याचष्टे । अन्येषान्तु संवारो नादो घोषश्चेति ॥ अयुग्मा वर्गयमगा इत्येतद्याचष्टे । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति यन्म