पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
बालमनोरमा

प्रकरणम्]


प्रथमतृतीययमौ यरलवाश्चाल्पप्राणा । अन्ये (द्वितीयचतुर्थौ शलश्च) महाप्राणा इत्यर्थे । बाह्यप्रयत्नाश्च यद्यपि सवर्णसज्ञायामनुपयुक्ता , तथायान्तरतम्यपरी क्षायामुपयोक्ष्यन्त इति बोध्द्यम् । काद्यो मावसाना स्पर्शा । यरलवा अ न्तस्था । शषसहा ऊष्माण । अच. स्वरा. । xक xप इति कपाभ्या प्रागर्ध विसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अ अ इत्यच. परावनुस्वारविसर्गौ । इति (स्थान) यत्नविवेक । 'ऋलृवर्णयोर्मिथ सावर्ण्य वाच्यम्’ (वा १५०) ।


{{smaller पञ्चमाना यमाभावादिति भाव । यणश्चात्पासव स्मृता इत्येतद्वयाचष्टे । यरलवाश्चा ल्पप्राणा इति ॥ ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशङ्कय तदपि परिशेषादुक्तप्रायमित्याह । अन्ये महाप्राणा इति ॥ वर्गाणा द्वितीयचतुर्था द्वितीयचतुर्थ यमा शषसाश्च अन्यशब्देन विवक्षिता । यमाना यत्नविशेषकथन वस्तुस्थितिकयनमात्रम् । अत्र शास्त्रे तदुपयोगाभावात् । तदयमत्र मध्द्यसिद्धान्तकौमुद्या वरदराजीयस्सङ्गह । स्वरो विवा रथासा अघोषाश्च । हशस्सवारनादा घोषाश्च । वर्गाणा प्रथमतृतीयपञ्चमा यणश्चात्पप्राणा । वर्गाणा द्वितीयचतुर्थाश्शलश्च महाप्राणा इति । नान्वह बाह्ययत्न्नप्रपञ्चन व्यर्थ, तुल्यास्यसूत्रे प्र यत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते। बाह्ययत्नाश्चेति । यद्यपीति ॥ समुदाय श्शङ्काद्योतक । परिहरति । तथापीति । सवर्णसज्ञाप्रस्तावे बाह्ययत्नानामुपयोगाभावेऽपि ‘स्थाने न्तरतम’ इति वक्ष्यमाणाऽन्तरतम्यविचारे तेषामुपयोगसत्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चन तुल्यास्य सूत्रे आभ्यन्तरत्वविशेषणव्यावर्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भाव । उदात्तादियन्नत्रयस्य तु अज्वधर्मत्वस्य प्रसिद्धत्वादिह न तद्वयवस्थोक्ता । अथ स्पृष्ट प्रयतन स्पर्शनामित्यादि सन्दर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे । कादय इत्यादिना ॥ क आदि येषान्ते कादय म अवसाने येषान्ते मावसाना । इदञ्च लोकप्रसिद्धपाठापेक्षम् । इतेि स्थानयत्नवि वेक इति ॥ स्थानयत्नविवेचन समाप्तमित्यर्थ । स्थानप्रयत्नेति प्रशब्दपाठतु चिन्त्य वि वक्षितार्थो वा प्रशब्द ऋलृवर्णयोर्मूर्द्धदन्तात्मकभिन्नस्थानकत्वात् सवर्णसज्ञायामप्राप्तायामृ कारलृकारयोस्सवर्णविधिरिति तद्विधायक वार्तिक अर्थतस्सङ्गृह्य पठति । ऋलृवर्णयोऽर्मि थः ॥ आच आचरलौ ऋशब्दस्य लृशब्दस्य च आ इति प्रथमैकवचनम् । ऋ लृ औ इति स्थिते ऋकारस्य 'ऋतो डि सर्वनामस्थानयो 'इति गुण । अकार “उरणूपर” इति लपरत्व । ऋ कारस्य यणादेशो रेफ रलौ च तौ वर्णौ च ऋलवर्णौ । तयोर्मिथ परस्पर सावर्ण्यं सवर्णत्व वक्त व्यम् । तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारश्शिक्ष्यते । उक्तानुक्तदुरुक्तचिन्तनात्मक हि वा र्तिकम् । अकारहकारयोरिति ॥ उभयो कण्ठस्थानाविवृतप्रयत्नसाम्यात्सावर्ण्य प्राप्तम् । अ कारस्य कवर्गेण तु न सावर्ण्यप्रसक्ति । कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात् । विस र्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्खयातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसज्ञा। प्रयोजनाभावात् । ततश्च अकारस्य हकारेण सावण्र्य परिशिष्यत इति भाव । इकारशकार योरिति ॥ तालुस्थानविवृतप्रयत्नसाम्यात् उभयोस्सावर्ण्य प्राप्तम् । इकारस्य चवर्गेण यकारेण}}