पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
बालमनोरमा

प्रकरणम्]


१४ । अणुदित्सवर्णस्य चाप्रत्ययः । (१-१-६९)

प्रतीयते विधीयत इति प्रत्यय , अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञास्यात् अत्राण्परेण णकारेण । कु चु टु तु पु एते उदित । तदेवम्अ इत्यष्टाद शानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिशत । एवं लृकारोऽपि । एचो द्वा दशानाम् । एदैतोरोदौतोश्च न मिथ सावर्ण्यम्। ऐऔच्’ इति सूत्रारम्भसा मर्थ्यात्। तेनैचश्चतुर्विशते संज्ञा स्युरिति नापादनीयम् । * नाज्झलौ' (सू१३)


अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे 'त्यदादीनाम ' 'इदमइश्’ इत्यादीना पर्युदासो न स्यादित्यतो व्याचष्टे । प्रतीयत इति ॥ उत् इत् यस्य स उदित् कु चु टुतुपु इत्यादि । चकारात्स्वरूपमित्यत स्वमित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तदाह अविधीयमान इत्यादिना ॥ अणिति पूर्वेण परेण वा प्रत्याहार इति सशये निर्धारयति अत्रेति अस्मिन्नेव सूत्रे अण् परेण णकारेण । इतरत्र तु 'अणोऽप्रगृह्यस्य' इत्यादौ पूर्वेणैवेत्यर्थ । अत्र च आचार्यपारम्पर्योपदेशरूप व्याख्यानमेव शरणम् । एवञ्चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वात्तेषु परेषु इकारस्य यणादिक स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह तदेवमिति ॥ तत् अणुदित्सूत्र एव वक्ष्यमाणप्रकारेण फलतीत्यर्थे । त्रिंशत इति ॥ ऋ लृ वर्णयोर्मिथस्सवर्णतया ऋकारेण स्वाष्टादशभेदाना लृकारीयद्वादशभेदाना च ग्रहणादिति भाव एवं लृकारोऽपीति ॥ ऋकारस्यापि लृकारसवर्णत्वादिति भाव । ननु एकारेणऐकारप्रपञ्चो ऽपि गृह्येत ऐकारेण एकारप्रपञ्चश्च तथा ओकारेण औकारप्रपञ्चो गृहेत । औकारेण ओोकारप्रपञ्चश्च ।ततश्च एचश्चतुर्विशतेस्सज्ञास्युरित्येव वक्तव्यम् । नतु द्वादशानामित्यत आह । एदैतो रेिति ॥ कुतेो न सावर्ण्यमित्यत आह । ऐ औजिति ॥ यदि ह्येदैतो ओदौतोश्च परस्पर सावर्ण्य स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घ प्लुतानामिवग्रहणसम्भवात् ‘ऐऔच्’ इति सूत्रन्नारभ्येत । आरभ्यते च । अत एदैतेोरोदौतोश्च न परस्पर सावर्ण्यमिति विज्ञायत इत्यर्थ । अच् इच् एच् इत्यादि प्रत्याहारास्तु डकारेणैव नि र्वाह्या । न च ‘एवोऽयवायाव’ इत्यत्र यथासङ्खयार्थमैऔजिति सूत्रमस्त्विति वाच्यम्। तत्र ‘स्था नेऽन्तरतम’ इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भाव । वस्तुतस्तु, ऐ औच्’इति सूत्राभावे वृद्धिरादैच् न य्वाभ्या पदान्ताभ्या पूर्वौ तु ताभ्यामैच’ ‘प्लुतावैच इदुतौ' इत्यादौ ऐड्रहणापतौ एदैतोरपि ग्रहणे प्रसक्ते तन्निवृत्यर्थमैचप्रत्याहार आवश्यकइति तदर्थमैऔजित्यारम्भणीयमेव अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वात् एदैतोरोदौतोश्च मिथस्सावर्ण्याभावसाधकत्वक थनमनुपपन्नमेव । एदैतौरौतोश्च मिथस्सावर्ण्याभावस्तु वृद्धिरादैजित्यादौ क्वचिदैज्ग्रहणात् ‘अदे डुण' इत्यादौ क्वचिदेङ्गहणाच सुनिर्वाह । अन्यथा सर्वत्र एड्रहणमेव ऐज्ग्रहणमवे वा कुर्यात् तावतैव चतुर्णा ग्रहणसम्भवात् । अत एच एडिति प्रत्याहारद्वयग्रहण सामर्थ्यादेदैतोरोदौतोश्चे न मिथस्सावर्ण्यम्।‘प्लुतावैच इदुतौ'एचेोऽप्रगृह्यस्य’ इतिप्रत्याहारद्वयग्रहणवैयर्थ्याचेति शब्देन्दुशे