पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३
बालमनोरमा



रोत्तरं बलीय.' (प ३९)। ‘असिद्धं बहिरङ्गमन्तरङ्गे' (प ५१) । “अकृतव्यूहाः


वाच्ये इति द्वित्वम् । ‘कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात् सुपो लुक्। बलवच्छब्दात् ‘द्विवचनविभज्योपपदे तरबीयसुनौ'इति ईयसुन्। विन्मतोर्लुक्'इति मतुपोलुक्। परापेक्षया नित्यान्तरङ्गापवादा । नित्यापेक्षयापि अन्तरङ्गापवादौ । अन्तरङ्गापेक्षयापि अपवाद । इत्येव क्रमेण पूर्व पूर्वापेक्षया उत्तरोत्तरबलवत्वमिति फलितोऽर्थ । पर विप्रतिषेधसूत्रात् बलवत् । परान्नित्य यथा । तुदति । अत्र ‘तुदादिभ्यश्श' इति शप्त्यय बाधित्वा परत्वात् लघूपधगुण प्राप्त । स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृते अकृतेऽपि लघूपवगुणे प्रवृत्तिमर्हतीति स नित्य । कृताकृतप्रसङ्गी यो विधिस्स नित्य इति हि तल्लक्षणम् । अतो नित्यश्शप्रत्यय लघू पधगुण बाधित्वा प्रथम प्रवर्तते। तत ‘सार्वधातुकमपित्’इति शस्य डित्वात् ‘डितिच' इति निषेधान्नगुण । अक्लृप्ताभावकस्य नित्यशास्त्रस्याभावकल्पनापेक्षया क्लृप्ताभावकस्य नित्यशास्त्रस्यैव तत्कल्पन युज्यते इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्ग यथा। उभये देवमनुष्या. । अत्र प्रथमचरमेति परमपि विकल्प बाधित्वा सर्वादीनीति नित्यैव सर्वनामसज्ञा भवति । तस्या विभक्तिनिरपेक्षत्वेन अन्तरङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्वे बीजमाह । असिद्ध बहिरङ्गमन्तरङ्गे ॥ अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमान प्रत्येतव्यमित्यर्थ । इयन्तु परिभाषा ‘वाहऊठ्’ सूत्रे भाष्ये स्थिता । परादपवादो यथा । दध्ना अस्थिदधि' इत्यनड् । इह परमप्यनेकालिति सर्वादेश बाधित्वा डिच्चेत्यन्तादेश । तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्वे बीजन्तु अनुपदमेवोक्तम् । नित्यादन्तरङ्ग यथा । ग्रामणिनि कुले । इह नित्यमपि इकोऽचीति नुम बाधित्वा ‘ह्रस्वो नपुसक’ इति हूस्व । प्रथमत कृते नुमि अनजन्तत्वात् ह्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा । दैत्यारि । श्रीश । परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वात् आदुणे यणि च प्राप्त अपवादत्वात् सवर्णदीर्घ । अकृतव्यूहाः पाणिनीयाः ॥ न कृत अकृत व्यूह प्रकृतिप्रत्ययविवेचन येषा


पाणिनिना प्रोक्तमधीयते विदन्ति वा पाणिनीया पाणिनिशास्त्राद्येतार तद्वेदि तारो वा । विशिष्ट ऊह व्यूह शास्त्रप्रवृत्तिविषयो निश्चय । न कृत अकृत अकृत व्यूह यैस्ते अकृतव्यूहा । भाविनिमित्तविनाशे इत्यद्याहार । बहिरङ्गेण शास्त्रेणान्तरङ्गशास्त्रनिमित्त विनाशे पश्चात् सभाविते अन्तरङ्गन्नेति यावत् । एतत्परिभाषाया ज्ञापकन्तु “समर्थानाप्रथमा द्वा' इति सूत्रे विद्यमान समर्थानामिति । समर्थानामिति सूत्रे कैयटस्तु समर्थवचनेनेयम्परि भाषा ज्ञाप्यते । 'अकृतव्यूहा पाणिनीया ' इति। तेन पपुष इत्यादौ अन्तरङ्गत्वात्पूर्व कृतोऽपीडागमो निवर्तत इति वदन्, अकृत व्यूह विशिष्टस्तर्क निमित्तकारणविनाशेऽपि कार्यस्थिति रूपो यैरित्यर्थमभिप्रैति । निमित्तापाये नैमित्तिकस्याप्यपाय इति यावत् । अस्या परिभाषाया उदाहरणं सदष इति । अत्र प्रक्रियाक्रमतु, “भाषाया सदवसश्रुव ' इत्यनेन सदधातो परस्य लिट कस्वादेशे “लिटिधातो ' इति सदेर्द्वित्वे “अत एकहल्मध्ध्ये अनादेशादेर्लिटि’ इत्यनेन एत्वा भ्यासलोपे ‘वस्वेकाजाद्धसाम्' इत्यनेन क्वसोर्वकारस्य वलादिलक्षणे इडागमे कर्तव्ये ‘वसोस्स म्प्रसारणम्’ इत्यनेन भविष्यता सम्प्रसारणेन वकारस्यापहारशङ्कासमुन्मेषात् तादृशविनक्ष्यदवस्था पन्न वकारं निमित्तीकृत्य प्रवृत्तियोग्यमेतदिडागमरूप कार्यन्नभवति । कृतमपि वा निवर्तते इति ।