पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
सिद्धान्तकौमुदीसहिता

शाना तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति ल्सन्धि चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरं शतम्

१३९ । पुमः खय्यम्परे । (८-३-६) पुष्प

अम्परे खयि पुमशब्दस्य रु स्यात् । व्युत्पत्तिपक्षे “अप्रत्ययस् (सू १५५) इति षत्वपर्युदासात्-क पयो प्राप्तौ, अव्युत्पत्तिपक्षे तु पत्व


अनुस्वारपक्षे एकद्वित्रिसकाराणा रूपाणामनुस्वारस्य शर्षु पाठस्योपसङ्खयातत्वेन शर्त्वात् द्वित्वविकल्पे सति द्वयनुस्वाराणि त्राणि (३) एकानुस्वाराणि त्रीणि (३) इति षट् ॥(६)॥ अथ षण्णामप्येषा शर खय इति ककारस्य द्वित्वविकत्पे सति द्विककाराणि षट् (६) । एककका राणि षट् (६) इत्यनुस्वारपक्षे द्वादश (१२) इत्यर्थ । एवञ्च अनुनासिकपक्षे षट् (६) अनु स्वारपक्षे द्वादश (१२) इत्यष्टादश रूपाणि । एषामिति ॥ उक्ताना अष्टादशाना रूपाणा तका रस्य अचो रहाभ्यामिति द्वित्वविकल्पे सति प्रथमस्य तकारस्य यणोमय इति पुनर्द्वित्वे एकै कस्य एकत द्वित त्रितमिति सङ्कलनया एकतान्यष्टादश

(१८) द्वितान्यष्टादश (१८) त्रिता

न्यष्टादश (१८) इति सङ्कलनया चतुरधिकपञ्चाशद्वपाणि(५४) सम्पन्नानीत्यर्थ । अणोऽनुना सिकत्व इति ॥ अणोऽप्रगृह्यस्यानुनासिक इति तकारादकारस्य अनुनासिकत्वविकत्पे सति आनुनासिक्ये चतुष्पञ्चाशत् (५४) तदभावे चतुष्पञ्चाशत् (५४) इति सङ्कलनया अष्टाधिक शत (१०८) रूपाणि सम्पन्नानीत्यर्थे । पुमः । रुग्रहणमनुवर्तते । अम् परो यस्मादिति

विग्रह । तदाह । अम्परे खयीति ॥ पुमान् कोकिल इति कर्मधारये सुपो धातुप्रातिप दिकयोरिति सुब्लुकि सयोगान्तस्य लोप इति सकारलोपे पुम् कोक्लि इति स्थिते मस्य रुत्वम् अनुनासिकानुस्वारविकल्प विसर्ग सम्पुङ्कानामिति स । ननु विसर्जनीयस्य स इत्येव सिद्धे सम्पुङ्कानामित्यत्र पुङ्ग्रहण व्यर्थमित्यत आह । व्युत्पत्तीत्यादि । `कxपयो प्राप्तौ सम्पुङ्कानामिति स इत्यन्वय । विसर्जनीयस्य स इति सत्वापवाद कुरवो कxपो चेति विधि बाधितु पुङ्गहणमित्यर्थ । ननु ‘इदुपधस्य चाप्रत्ययस्य’ इति षत्वविधि कुरवोरित्यस्याप वाद । अतस्त षत्वविधि बाधितु पुङ्ग्रहणमित्येव वक्तुमुचितमित्यत आह । अप्रत्ययस्येति षत्वपर्युदासादिति । पूणो डुम्सुन्नित्यौणादिकप्रत्ययस्यमकारस्थानिकत्वात् विसर्गस्येति भाव । ननु उणादय अव्युत्पन्नानि प्रातिपदिकानीति आयनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात् कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह-। व्युत्पत्तिपक्ष इति । औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्तिनास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाध्ये स्थितम् । तत्र व्युत्पतिपक्षे पुस्शब्दस्य डुम्सुन् प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्य अप्रत्ययस्येति पर्युदासेन इदुपधस्यचाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्ति । अत तत्र कुरवोरितिविधिं वाधितु सम्पुङ्कानामिति पुङ्गहणमित्यर्थ । अव्युत्पत्तीति ॥ औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावपक्षे अप्रत्ययस्येति पर्युदास स्यात्राप्रसत्तेरिदुपधस्येति प्रसक्त षत्व बाधितु सम्पुङ्कानामिति पुङ्गहणमित्यर्थ । पुॅस्कोकिल