पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका ९६७ पार्श्वम् | सूत्रम् पार्श्वम् ९१२ श्रुद्रजन्तवः (२-४-८) ५९७|१६४२ गृहपतिना संयुक्त० (४-४-९०)८१० ११३७ क्षुद्राभ्यो वा (४-१-१३१) ६९० || २८४ गोतो णित् (७-१-९०) १८२ १४९९ क्षुद्राभ्रमरवटरपा०(४-३-११९)७८० | १४७९ गोत्रक्षत्रियाख्ये० (४-३-९९) ७७५ ७९२ क्षुभ्रादिषु च (८-४-३९) ५३६ | १७९९ गोत्रचरणाच्छला०(५-१-१३४)८५३ १८९२ क्षेत्रियच्परक्षेत्रे वि०(५-२-९२)८७५ | १५०६ गोत्रचरणाद्रुञ् (४-३-१२६) ७८२ ७२४ क्षप (२ -१-४७) ५०७ | ११७१ गोत्रस्त्रियाः कुत्स०(४-१ १४७)६९७

          ख               १४५९ गोत्रादङ्कवत् (४-३-८०) ७७२

१६३० खः सर्वधुरातू (४-४-७८ ) ८०८ | १०९४ गोत्राद्यून्यस्त्रियाम् (४-१-९४) ६७८ ६८८ खट्टा क्षेपे (२-१-२६) ४८९ || ११९९ गोत्रावयवात् (४-१-७९) ७०६ १२५४ खण्डिकादिभ्यश्च (४-२-४५) ७२३ ||१०९९ गोत्रे कुञ्जादिभ्य० (४-१-९८) ६८० ७६ खरवसानयोर्विसर्ज०(८-३-१५) ५६ | १०८१ गोत्रेऽलुगचि (४-१-८९) ६६७ १२१ खरि च (८-४-५५) ८० | १२४६ गोत्रोर्क्षेोष्ट्रोरभ्रराज०(४-२-३९)७२० १२५९ खलगोरथात्तू (४-२-५० ) ७२३ | १७०५ गोव्द्यचोऽसङ्खया० (५-१-३९) ८२७ १६६८ खलयवमाषतिलवृष०(५-१-७)८१५ | ११३५ गोधाया ढूक् (४-१-१२९) ६९० १६९८ खार्या ईकन् (५-१-३३) ८२४ || १५३८ गोपयसार्यत् (४-३-१६०) ७८९ ८०३ खार्याः प्राचाम् (५-४-१०१) ५४० | १५५४ गोपुच्छाठ्ठञ् (४-४-६) ७९३ २५५ ख्यत्यात्परस्य (६-१-११२) १५६ | १३६० गोयवाग्वो श्च (४-२-१३६) ७५१

          ग                ७२९ गोरतद्धितलुकि (५-४-९२) ५१०

५४० गतिबुद्धिप्रत्यवसा०(१-४-५२) ४०८ | १५२५ गोश्च पुरीषे (४-३-१४५) ७८७ २३ गतिश्च (१-४ ६०) २१ | १८६२ गोषदादिभ्यो वुन् (५-२-६२) ८७० ५८५ गत्यर्थकर्मणि द्वी० (२-३-१२) ४३४ | १८१९ गोष्ठात्खञ्जभूतपूर्वे (५-२-१८) ८५९ ८७४ गन्धस्येदुत्पूति० (५-४-१३५) ५८१ || १०६० गोष्पदं सेवितासे०(६-१.१४५)६५९ १४३५ गम्भीराञ्ञ्यः (४-३-५८) ७६७ | ६५६ गोस्त्रियोरुपसर्जनस्य (१-२-४८)४७१ ११०७ गर्गादिभ्यो यञ् (४-१-१०५) ६८२ || १०१० ग्रन्थान्ताधिके च (६-३-७९) ६४३ १३६१ गर्त्तोत्तरपदाच्छः (४-२-१३७) ७५१ | ७९७ ग्रामकौटाभ्यांच त०(५-४-९५)५३८ ९१५ गवाश्वप्रभृतीनि च (२-४-११) ५९८ || १३७७ ग्रामजनपदैकदेशा० (४-३-७) ७५४ ९६७ गवियुधिभ्यां स्थिरः (८-३-९५) ६२८ || १२५१ ग्रामजनबन्धुभ्यस्तल्(४-२-४३)७२२ १३६२ गहादिभ्यश्च (४-२-१३८) ७५१ | १४४० ग्रामात्पर्यनुपूर्वात् (४-३-६१) ७६८ १९१७ गाण्ड्यजगात्संज्ञा०(५-२-११०)८८३ || १३१४ ग्रामाद्यखञौ (४-२-९४)७४१ १२७५ गाथिविदथिकेशि०(६-४-१६५)७२९ ९३९ ग्राम्यपशुसङ्गेष्वतरु०(१-२ ७३)६११ ६८३ गिरेश्च सेनकस्य (५-४-११२) ४८६ | १४३४ ग्रीवाभ्योऽण्च (४-३-५७) । ७६७ १६५५ गुडादिभ्यष्ठञ् (४-४-१०३) ८१२ ||१४२१ ग्रीष्मवसन्तादन्य० (४-३-४६) ७६५ १७९८ गुणवचनब्राह्मणा०(५-१-१२४)८४९ | १४२४ ग्रीष्मावरसमाद्रुञ् (४-३-४९) ७६५ ९७ गुरोरनृतोऽनन्त्य० (८-२-८६) ६९ घ ११४३ गृष्टयादिभ्यश्च (४-१-१३६) ६९१ | ९७५ घकालतनेषु काल०(६-३-१७) ६३०