पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

९७४ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् ६८१ नदीपौर्णमास्याग्र०(५-४-११०)४८५ | २४ न वेति विभाषा (१-१-४४) २२ ६७४ नदीभिश्च (२-१-२०) ४८२ || ४३१ नशेर्वा (८-२-६३)२९१ ९८६ नद्याः शेषस्यान्य० (६-३-४४) ६३५ | १३२ नश्च (८-३-३०)८४ १३१७ नद्यादिभ्यो ढक् (४.२-९७) ७४२ | १२३ नश्वापदान्तस्य झलि (८-३-२४) ८१ १३०४ नद्यां मतुप् (४-२-८५) ७३८ | १४० नश्छव्यप्रशान् (८-३-७) ८९ ८३३ नद्यृतश्च (५-४-१५३) ५५१ | ३०८ न षट्स्वस्रादिभ्यः (४-१-१०) २०५ १३३४ न द्द्यचः प्राच्य० (४-२-११३) ७४६ | ३५५ नसंयोगाद्वमन्तात्(६-४-१३७)२४१ १७८३ न नञ्पूर्वात्तत्पु० (५-१-१२१) ८४७ | ७९३ न सङ्ख्यादेः समा०(५-४-८९) ५३७ ७०४ न निर्धारणे (२-२-१०) ४९६ || ८९३ न संज्ञायाम् (५-४-१५५) ५८६ ५१ न पदान्तद्विर्वचन०(१-१-५८) ३८ | ३६३ न सम्प्रसारणे० (६-१-३७) २४७ ११४ न पदान्ताट्टोरनाम् (८-४-४२) ७६ | २०७७ न सामिवचने (५-४-५)९२७ १२९ नपरे नः (८-३-२७) ८३ | ६७९ नस्तद्धिते (६-४-१४४) ४८५ ९३५ नपुंसकमनपुंसकेनै०(१-२-६९) ६०९ | १०३७ नहिवृतिवृषिव्य० (६-३-११६) ६५१ ३१४ नपुंसकस्य झलचः (७-१-७२) २०८ | ४४० नहो धः (८-२-३४) ३०४ ३१० नपुंसकाच्च (७-१-१९) २०८ | १३ नाज्झलौ (१-१-१०)१६ ६८० नपुंसकादन्यतर०(५-४-१०९) ४८५ | ४२४ नाच्चेः पूजायाम् (६-४-३०) २८५ ९५४ न पूजनात् (५-४-६९) ६२३ | ८९६ नाडीतन्त्र्योः :स्वाङ्गे(५-४-१५९)५८७ ११९७ न प्राच्यभर्गादि०(४-१-१७८) ७०५ | १६८५ नातः परस्य (७-३-२७) ८२१ २२२ न बहुव्रीहौ (१-१-२९) १३६ | १६५ नादिचि (६-१-१०४) १०० १६२९ न भकुर्छुराम् (८-२ ७९) ८०८ || ५५ नादिन्याकोशे पुत्र०(८-४-४८) ४२ २७३ न भूसुधियोः (६-४-८५) १७० | १८५० नान्तादसङ्खयादेर्मट्(५-२-४९)८६७ ७५९ नभ्राण्नपान्नवेदा० (६-३-७५) ५२४ | ४२७ नाभ्यस्ताच्छतुः (७-१-७८) २८९ ५८३ नमःस्वस्तिस्वाहा०(२-३.१६) ४३२ | ४१३ नामन्त्रिते समाना०(८-१-७३)२७८ ११५७ नमपूर्वोऽपत्येऽव०(६-४-१७०)६९५ | २०९ नामि (६-४-३) १२५ १५४ नमस्पुरसोर्गत्योः (८-३-४०) ९४ | ८२ नाम्रेडितस्यान्य० (६-१-९९) ६० ४३९ न मु ने (८-२-३) ३०२ | ८०१ नावो द्विगोः (५-४-९९) ५३९ ४६४ न यासयोः (७-३-४५) ३४६ || ६५७ नाव्ययीभावादतो० (२-४-८३)४७२ १०९८ न य्वाभ्यां पदान्ता०(७-३-३) ६८० | ५११ नासिकोदरोष्ठज० (४-१-५५) ३८४ १०४८ नरे संज्ञायाम् (६-३-१२९) ६५४ | १६२४ निकटे वसति (४-४-७३) ८०६ २६३ न लुमताङ्गस्य (१-१-६३) १६० | १५२४ नित्यं वृद्धशरादि०(४-३-१४४)७८६ ६२७ न लोकाव्ययनिष्ठा०(२-३-६९) ४५५ || १८५७ नित्यं शतादिमासा०(५-२-५७)८६८ २३६ नलोपः प्रातिपदिका०(८-२-७) १४६ | ४८७ नित्यं संज्ञाछन्दसोः(४-१-२९) ३६५ ३५३ नलोपः सुप्स्वरसंज्ञा०(८-२-२) २३९ || ४९२ नित्यं सपत्न्यादिषु (४-१-३५) ३६८ ७५७ नलोपो नञः (६-३-७३) ५२२ || १५९ निलयं समासेऽनु० (८-३-४५) ९८ १९० न विभक्तौ तुस्माः (१-३-४) ११६ | ७७८ नित्यंहस्ते पाणावु०(१-४-७७)५२८