पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् ७११ नित्यं क्रीडाजीविक०(२-२-१७)५०१ | १६९९ पणपादमाषशताद्यत्(५-१-३४)८२५ ८६२ नित्यमसिच्प्रजा० (५-४-१२२)५७८ || २५७ पतिः समास एव (१-४-८) १५८ २१४० निल्द्यवीप्सयोः (८-१-४) ९४६ | १७९३ पत्यन्तपुरोहिता०(५-१-१२८)८५१ १०३ निपात एकाजनाङ् (१--१४) ७२ | ४९० पत्युर्नो यज्ञसंयोगे (४-१-३३) ३६७ १५६९ निर्वृतेऽक्षद्यूतादिभ्यः(४-४ १९)७९६ | १५०२ पत्रपूर्वादन् (४-३-१२२) ७८१ १३८४ निशाप्रदोषाभ्यां च (४-३-१४) ७५५| १५०३ पत्राध्वर्युपरिषदश्च (४-३-१२३)७८१ २१३३ निष्कुलान्निष्कोषणे (५-४-६२) ९४४ || १४०२ पथः पन्थ च (४-३-२९) ७६० ८९९ निष्ठा (२-२-३६) ५८९ || १७३९ पथः ष्कन् (५-१-७५) ८३६ ८९७ निष्प्रवाणिश्च (५-४-१६०) ५८८ | ३६५ पथिमथ्यृभुक्षामात् (७-१-८५) २४८ ६ नीचैरनुदात्तः (१-२-३०) ८ || ९५७ पथो विभाषा (५-४-७२) ६२४ २०३२ नीतौ च तद्युक्तात्(५-३-७७) ९१२ || १६५६ पथ्यतिथिवसति०(४-४-१०४) ८१२ ४३४ नुम्विसर्जनीयश० (८-३-५८) २९४ ; १६३९ पदमस्मिन्दृश्यम् (४-४-८७) ८०९ २८३ नृ च (६-४-६) १७९ | १०५७ पदव्यवायेऽपि (८-४-३८) ६५८ १४१ नृन्पे (८-३-१०)८९॥ ४०१ पदस्य (८-१-१६) २७३ ३४९ नेदमदसोरकोः (७-१-११) २३४ || ४०२ पदात् (८-१-१७) २७३ १२४० नेन्द्रस्य परस्य (७-३-२२) ७१८ १९८ पदान्तस्य (८-४-३७)१२० ९७७ नेन्सिद्धबन्धादिषु च(६-३-१९)६३० | १५६१ पदान्तस्यान्यतरस्याम्(७-३-९)७९५ ३०३ नेयडुचड्स्थानावस्त्री (१-४-४) २०१॥ १४९ पदान्ताद्वा (६-१-७६)९२ १८३३ नेर्बिडिज्बिरीसचौ (५-२-३२) ८६२ || १५८९ पदोत्तरपदं गृह्णाति (४-४-३९)८०० ३७० नोपधायाः (६-४-७) २५१ | २२८ पद्दन्नोमास्हृन्निशस०(६-१-६३) १४३ १५५५ नौ द्यचवष्ठन् (४-४-७) ७९३ ९९१ पद्यत्यतदर्थे (६-३-५३) ६३६ १६४३ नौवयोधर्मविषमूल०(४-४-९१)८१० | १७४० पन्थो ण नित्यम् (५-१-७६) ८३७ १५४३ न्यग्रोधस्य च केवल०(७-३-५) ७९० || २८ परः संनिकर्षः :सं०(१-४-१०९) २५

              प                  ८१२ परवलिङ्ग द्वन्द्वत० (२-४-२६) ५४५

१८२६ पक्षात्तिः (५-२-२५) ८६० | १८१ परश्च (३-१-२) ११२ १५८५ पक्षिमत्स्यमृगान्ह०(४-४-३५) ७९९ | १६०८ परश्वधाट्टश्च (४-४-५८) ८०३ १७२५ पङ्क्तिविशतित्रिंशच्च०(५-१-५९)८३३|| ९६५ परस्य च (६-३-८) ६२७ ५२३ पङ्गोश्च (४-१-६८) ३९२ | ५८९ पराजेरसोढः (१-४-२६) ४३५ १७२६ पञ्चद्दशतौ वर्गे वा (५-१-६०)८३३| १३७५ परावराधमोत्तमपूर्वाच्च(४-३-५)७५४ ६९९ पञ्चमी भयेन (२-१-३७) ४९४ | ५८० परिक्रयणे सम्प्रदा०(१-४-४४)४३० ६३९ पञ्चमी विभक्ते (२-३-४२) ४६३ ||१६७९ परिखाया ढञ् (५-१-१७) ८१९ ५९८ पञ्चम्यपाड्परिभिः (२-३-१०)४४१ || १५८६ परिपन्थं च तिष्ठति(४-४-३६) ८०० ३९७ पञ्चम्या अत् (७-१-३२) २६८ || १६८३ परिमाणान्तस्या० (७-३-१७) ८२० ९५९ पञ्चम्याः स्तोकादिभ्यः(६-३-२)६२५ ||१५७९ परिमुखं च (४-४-२९) ७९८ १९५३ पञ्चम्यास्तसिल् (५-३-७) ८९२ | १२११ परिवृतो रथः (४-२-१०) ७१