पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये प्रगुत्कलदेशजानि गदिता लग्नासदीयान्धी
वये भुक्तपलान्यतः प्रमुदिताः स्युर्योंगसाराविदः ॥ ८८ ॥
यत्रजगतार्कवासरदले यः स्याहिंलग्नः स्फुट-
स्तस्मिन्भे गगनाईगै स हि भवेत्तत्सप्तमोऽस्तं व्रजेत् । ।
वियौ(२३) स्वाईगतेऽजलग्नजपलान्यभोधिगन्दा ४ धने(२३)
तस्मात् खाक्वतयः२२० प्रचेतसि(२४) वृषा-
इयोमाष्टनेत्राणि२८० च ॥ ८ ॥
प्राग्भाद्रे (२५)ऽधिदृशो२४. व्रजन्ति मिथुनासस्मादरिबुभ्राम(२)
वैदाद्रितियो१७४थ कर्कटतनोः पौऐ(२७) दाभोधयः४६ ।
अविन्य(१) स्वरवासवा१४च्च यमभे(३)-
ऽङ्गविनो२५६ ऽथाग्निभ(२)
सिंहादद्रिरसा६० विधौ(8) स्वरघना१७७-
चन्द्र(५) स्त्रिया लोचनेर ॥ ६० ॥
रौद्रे(4)ऽस्याः करिमार्गणा५८ अदितिभे(७)
६२ तौलितोऽस्माहुरौ(८)
वैदेदा १४४ भुजगे(e) ततोऽधिभृतयः१८४
पित्रे(१०) रदाः३२ कीटतः ।।
योना(११)वद्रिनवेन्दवी१८७ऽर्यमसुरे(१२)
पञ्चाष्टपघा३८५स्ततो
इस्ते(१३)वापत थपत्त व६२ इभा-
चोपय१८८स्वष्टरि(१४) ॥ १ ॥
खातौ(१५)नकत ईन्दव १२ इतः शक्राग्निभे(१३) मेष्विला१५१
मैत्र(१७)ऽङ्गाङ्गदृशी२६६ मघोनि(१८) घटतो
ऽङ्गानि मूले(१) ततः ।