पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/132

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
मध्यमाधिकारेऽधिकमासादिनिणयाध्यायः

 द्विसङ्क्रान्तिमासः क्षयाख्य उक्तः । द्विसङ्क्रान्तित्वं तदा भवति यदा चान्द्रमासमानात् सौरमासमानं न्यूनं भवति । सौरमासमानञ्च तदा न्यूनं भवति यदा सूर्यगतेराधिक्यं भवति रविगतेराधिक्यश्च सम्प्रतीदृशे रविमन्दोच्चे २॥१८॥०l० वृश्चिकादिस्थिते भवतीति । क्षयः कात्तिकादित्रय एव सम्प्रति स्यादिति भाष्यं व्याख्येयम्।

 वृश्चिकादित्रयस्थेऽपि तदा स्याद्यद्यधिशेषं तात्कालिकमतिस्वल्पं स्यात् । तत्स्वल्पत्वमधिकमासे पूर्वनिकटपतिते भवेदिति क्षयमासात्पूर्वमधिमासो नियतः । ईं यदैव सौरमासस्योपचयस्तदैवाधिकमास इति वर्षेऽधिमासद्वयमुत्पन्नम् । मासत्रयाभ्यन्तरेऽधिकमासो भवतीति भाष्यकृदभिप्रायः । न च पूर्वोऽधिमासः क्षयमासान्मासत्रयमित एवान्तरे भवतीति युक्तम् क्षयमाससंलग्नोप्यधिमासः संश्रूयते ।

तत्प्राक्संग्यधिमासको यदि भवेत् तत्रत्य सांवत्सरम् ।
तस्मिन् शुद्धतया क्षयेऽपि वचनात् कुर्याद्द्वयोः कोविदः ।

 इति निर्णयश्रवणात् । मासत्रयोक्तिरुपलक्षणम् । भाद्रपदोऽधिमास उदाहरणार्थत्वेनेति । इदमधिमासद्वयं क्षयश्च स्पष्टमानेनैव । मध्यममानेन क्षयमासो नोत्पद्यते । मध्यमसौरमासमानस्य मध्यमचान्द्रमासमानादधिकत्वात् ।

 क्षयमासोदाहरणं सकलागमाचार्यगणेशदैवज्ञैः कृतं तत् प्रदर्श्यते । शकातीकाले १४६२ सौरपक्षे दशन्तिाः सङ्क्रान्तयश्च । अत्र मासाः शुक्लादिका वेद्या । भाद्रकृष्णपक्षेऽमातिथिभाँमेि घटिकाः ४७ रव्युदयात् । तत्रोदयात्कन्याकों जात एतासु घटीषु । एवं सर्वत्र वेद्यम् । आश्विने ३० गुरौ घ० १४॥ तत्र तुलार्कः घ० २४ अधिमासोऽयम् । काप्तिके ३० शनौ घ० ४८ वृश्चिकेऽर्क: घ० ४९ । मार्गशीर्षवदि ३० रवौ घ० ३० धनुष्यर्कः घ० ४७ । पौषकृष्ण ३० भौमे घ० १६ मकरेऽर्कः घ० ६ क्षयमासोऽयम् । माघवदि ३० गुरौ घ० ३ चतुर्दश्यां घ० १४ बुधे कुम्भेऽर्कः घ० ३३ ।।

 शके १४६३ वैशाखोऽधिमासः ।

 एवञ्च शके १६०३ सौरपक्षे भाद्रवदि १४ गुरौ घ० ३ तत्र कन्यार्कः । भाद्रवदि ३० शुक्रे घ० ३ । तत्र आश्विनवदि ३० शनौ' घ० ३५ तुलार्कः घ०.५३ अधिमासोऽयम् । काक्तिकवदि ३० । घ० १५ चन्द्रे वृश्चिकेऽर्कः घ० ४७ ।। मार्गशीर्षवदि ३० बुधे घ० धनुष्यर्कः घ० १६ । पौषवदि ३० गुरौ घ० ४८ मकरेऽर्कः घo ३५ क्षयमासोऽयम् ।

 ततः शके १७४४ भाद्रवदि १४ शनौ घ० २४ कन्यार्कः घ० ५६ । भाद्रवदि ३०॥ रवौ घ० २४ । आश्विनवदि ३० भौमे घ० १ तुलार्कः घ० २२ अधिमासः । कातिके ३० बुधे घ० ४४।। मार्गशीर्षशुक्ल १ गुरौ वृश्चिकेऽर्कः घ० १६॥ मार्गशीर्षवदि ३० शुक्रे घ० ३१ धनुष्यर्कः घ० ४५॥ पौषवदि ३० रवौ घ० २० मकरेऽर्कः घ० ४ क्षयमासोऽयम् ।


१ दर्शाः स’* क ख ग पु० ।।