पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/338

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९३
श्रृङ्गोन्नत्यधिकारः

'कोटिकर्णयुताद् बिन्दोबिम्बं तात्कालिक लिखेत्।
कर्णसूत्रेण दिक्सद्धि प्रथमं परिकल्पयेत् ॥
शुक्ल कर्णन तद्दबिम्बयोगादन्तर्मुखं नयेत्।
शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ॥
तन्मध्यसूत्रसंयोगाद् बिन्दुत्रिस्पृग्लखेद्धनुः ॥ इति ।

 शुक्लसाधनार्थं कृतवृत्तस्य व्यासार्द्धं स्वभा । अत्र सितसाधनवृत्तकेन्द्रस्य चन्द्रकेन्द्रस्य चान्तरं कर्णसूत्रापरपर्यायचलनसूत्रे विभेति । अत्र चन्द्रबिम्बव्यासार्द्ध षडेव घृतं सुखार्थम् । शुक्लाग्रस्य चन्द्रबिम्बे कृतयाम्योत्तरसूत्रस्वभावसूत्रसम्पातस्यान्तरं विभास्वभान्तरं तदेव कोटिकणन्तरम् ।

 स्वभोत्थवृत्तषडङ्गलव्यासार्द्धचन्द्रबिम्बयोर्यत्र सम्पातस्तस्मात् स्वभोत्थवृत्त केन्द्रपर्यन्तमन्तरं स्वभार्कर्णः । सम्पाताच्चन्द्रबिम्बकेन्द्रं यावद्षडङ्गलो भुजः । *सितसाधनवृत्तचन्द्रबिम्बकेन्द्रयोरन्तरं विभाकोटिरिति क्षेत्रं दृश्यते ।

 तत्र पौर्णमास्यां यत्रैव चन्द्रबिम्बकेन्द्रं तत्रैव शुक्लाग्रमिति विभाया अभावातू षडङ्गुलतुल्यैव स्वभा भवति तावत्परमं कोटिकर्णान्तरम् ।। · दर्शेऽपि यत्रैव । चन्द्रबिम्बकेन्द्रं " तत्रैवासितमिति । विभाया अभावात्कोटिकर्णान्तरं षडङ्गुलतुल्यम् । दर्शे पौर्णमास्यां च व्यर्केन्दुकोटच्यंशाः परमा अतोऽनुपातः नवत्यंशैः षडङ्गलतुल्यं कोटिकर्णान्तरं तदेष्टैः किमिति कोटिकर्णान्तरं साधितम् । ततो-

भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम्।
तदर्द्ध क्रमात्कोटिकण ।
इति पाटीगणितोक्त्या 'व्यकॅन्दुकोटयंशशरेन्दुभाग इति सुगमम् ।
ब्रह्मगुप्तन तु
स्वे क्रान्तिज्ये त्रिज्यागुणे हृते लम्बकेन रविशशिनोः ।
अग्रे प्राच्यपराया क्षितिजेऽन्यत्र स्वशङ्क्वग्रे ।
शङ्क्वग्राग्रैक्यान्तरमेकान्यदिशोः पृथक्स्थयोरनयोः ।
एकान्यदिशोरन्तरयुतिर्भुजकोटच्यतश्चन्द्रः ।
व्यर्केन्द्वर्धभुजज्याद्विगुणार्केन्द्वन्तरं भवति कर्णः ।
तद् ( भुज ) वर्गान्तरपदमिन्दुभुजाग्रान्तरं कोटिः ।

 इति यौ कोटिकर्णौ साधितौ तावयुक्तौ व्यभिचारात् । यत्र देशे षट्षष्टिभागाः पलांशास्तत्र मेषादौ क्षितिजे सर्वेऽपि राशयः क्षितिजस्था भवन्ति । तदानीं क्रान्तिवृत्तस्य क्षितिजानुकारित्वेन वृषभ्रान्तस्थसूर्ये मेषान्तस्थचन्द्रस्योत्तरभागे द्वयङ्गुलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति रवीन्द्वोः क्षितिजस्थत्वेन कोटेरभावात् । इदं ब्रह्मगुप्तमतेनायाति । दर्शदिवसादन्यत्रापि कोटेरभावो दशित इति ।


१. कोटिकर्णयुतेरिन्दो: क ख ग पु०। २. सितसाधनवृत्तचन्द्रयो, इति ग पु० ॥
३. ली० क्षे० ११ श्लो० ।। ४. ब्राह्मस्फुट सि० ७ अ० ६ श्लो० ।