पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/391

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३४९
भुवनकोशः


ततो हरिवर्षमिति । एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः श्वेतगिरिः ॥ ततो नीलगिरिरिति । तेऽपि सिन्धुपर्यन्तदैध्र्याः ॥ तेषामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् । तदुत्तरे हिरण्मयम् । ततो रम्यकमिति । अथ यमकोटेरुत्तरतो माल्यवान् नाम गिरिः ।

स तु निषधनीलपर्यन्तदेध्र्यः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम् । एवं रोमकादुत्तरतो ग न्धमादनः । तस्य जलघेश्च मध्ये केतुमालम् । एवं निषधनीलमाल्यवद्गन्धमादनैराड्बृतमि लावृतं नाम नवमखण्डम् । सा स्वर्गभूमिः ॥

अतस्तत्र देवक्रीडागृहाणि । शेषं स्पष्टम् ।। *२६-३०॥

इदानों मेरुसंस्थानमाह -

इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः ।
द्रुहिणजन्मकुपद्मजकर्णिकेति च पुराणविदोऽमुमवर्णयन् ॥३१॥॥

विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपाश्र्वः ।
तेषु क्रमान् सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः ॥३२॥॥

जम्बूफलामलगलद्रसतः प्रवृत्ता जम्बूनदी रसयुता मृदभूत् सुवर्णम् ।
जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्यमृतपानपराङ्मुखास्तम्॥३३॥॥

वनं तथा चैत्ररथ विचित्र तेष्वप्सरो नन्दननन्दनं च ।
धृत्याहुयं यद्धृतिकृत् सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् ॥३४॥॥

सरांस्यथैतेष्वरुणं च मानसं महाहृदं श्वेतजलं यथाक्रमम् । ।
सरःसु रामारमणश्रमालसाः सुरा रमन्ते जलकेलिलालसाः* ॥३९॥॥

सद्रत्नकाश्वनमयं शिखरत्रयं च मेरौ मुरारिकपुरारिपुराणि तेषु।
तेषामधः शतमखज्वलनान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ ॥३६॥॥


१. अत्र श्रीपतिः- −

‘हरिविरिञ्चमहेश्वरमन्दिरैः कनकरत्नमयैस्त्रिदशालयः । त्रिशिखरो गिरिरेष विराजते शतमखादिदिगीशपुरावृत:'।

सि० शे० १५ अ० ४५ श्लो० ।।


२. अत्र श्रीपतिः

‘तेषूद्यानं चैत्रपूर्वं रथं च गीर्वाणस्त्री नन्दनं नन्दनं च । अन्यद्धृत्याख्यं च वैभ्राजसंज्ञ विभ्राजन्ते तानि कल्पद्रुमैश्च' ।

सि० शे० १५ अ० ४३ श्लो० ।।


३. अत्र श्रीपतिः--

‘सरोरुणाभाह्वयमेषु मानसं मृहाह्रदं चापि सितोदसंज्ञितम् । व्रजन्ति येषु प्रतिवासरं स्त्रियः सहाप्सरोभिर्जलकेलिलालसाः' ।

सि० शे० १५ अ० ४२ श्लो० ॥