पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/431

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८९
छेद्यकाधिकारः

 वा० भा०-तयोः कक्षावृत्तप्रतिवृत्तयोमंध्यस्ये ये तिर्यग्रेखे तयोरन्तरं কনসালমেঘন্ধান্তত तुल्यमेव स्यात् । अतोऽन्त्यफलज्याप्राडुपरि प्रतिवृत्तस्य कोटिज्या मृगादौ केन्द्रे भवति । कक्योंदी तु तदधः ॥ अतः कोटिज्यान्त्यफलज्योयोगवियोगौ कृतौ । तथा कृते सति कक्षामध्यगतिर्यग्रेखावधे: कोटिर्भवति । कोटितलकुमध्ययोरन्तरं दोज्य स भुजः । तत्कोटिवर्गेक्यपदं कण इत्युपपन्नम् । कर्णो नाम प्रहकुमध्ययोरन्तरसूत्रम् । तत् सूत्रं कक्षामण्डले यत्र लग्नं तत्र स्फुटो ग्रहः । स्फुट मध्ययोरन्तरं फलम् । तच्च मध्यग्रहात् स्फुटे ग्रहेऽधिके धनमून ऋणं क्रियत इत्युपपन्नम् । एवं मन्दफलेन मन्दस्फुटः शीघ्रफलेन स्फुटः स्यात् ।। १५-१७ ।।

इदानीं मन्दस्फुटं मध्यमं प्रकल्प्य शीघ्रफलं यत् साध्यते तदुपपत्तिमाह --

मध्यो हि मन्दप्रतिमण्डले स्वे मन्दस्फुटो द्राक्प्रतिमण्डले च ।
भ्रमत्यतश्चञ्चलकर्मणीह मन्दस्फुटो मध्यखगः प्रकल्प्यः ॥१८॥।

  वा० भा०-मन्दकर्मपूर्वक शीघ्रकर्मेत्येतत् स्पष्टार्थम्। १८ ।

    इदानीमुच्चोपपत्तिमाह

भ्रमन् ग्रहः स्वे प्रतिमण्डले नृभिः स यत्र क१ावलये विलोक्यते ।
स्फुटो हि तत्रास्य फलोपपत्तये प्रकल्पितं तुङ्गमिहाद्यसूरिभिः ॥१९॥
यः स्यात् प्रदेशः प्रतिमण्डलस्य दूरे भुवस्तस्य कृतोच्चसंज्ञा ॥
VM ra ܠ ܠ . . ܓ सोऽपि प्रदेशश्वलतीति तस्मातू प्रकल्पता तुङ्गगतिर्गतिज्ञैः ॥२०॥
उच्चाड्रषट्कान्तरितं च नीचं मध्यः स्वनीचोच्चसमो यदा स्यात्।
कक्षास्थमध्योपरि कर्णस्त्रपातात् स्फुटो मध्यसमस्तदानीम् ॥ २१ ।।।

    वा० भा०-उच्चदेशात् क्रमेण चलितस्य फलप्रवृत्तिद्रूश्यते । अतस्तुङ्ग कल्पितम् । शेषं स्पष्टम् । मध्यगतिवासनायां च सविस्तरमुक्तम् ॥ १९-२१ ॥

      इदानी

उच्चस्थिती व्योमचरः सुद्रे नीचस्थितः स्यक्ठेि ध'ि!
अतोऽणुबिम्बः पृथुलश्च भाति भानोस्तथासनसुदूरवर्ती ॥ २२।।

       वा० भा०-स्पष्टम् ॥ ११ !

       इदानीमन्यद्वान्कुं प्रकारान्तरमाह- e

उत्ता मयैषा प्रतिवृत्तभङ्गया युक्तिः पृथक् श्रोतुरसंभ्रमार्थम् ।
स्पष्टीकृतेस्तां पुनरन्यथाहं नीचोच्चवृत्तस्य च वच्मि भड्रया' ॥२३॥।

  वा० भा०- इह किल स्पष्टीकरणयुक्तिः प्रतिवृत्तभङ्गया मयोक्ता । अथ तामेव नीचो

च्चवृत्तभञ्ज्ञया वच्मि ॥ २३ ॥


१. नीचोच्चवृत्तस्य च वच्मि मूय इति पाठान्तरम् ।