पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/44

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३७ ) छेद्यकाधिकारः きくき-きくき ज्योत्पत्तिकथने कारणज्ञानम् - ३८३ जीवीक्षेत्रसंस्थानम् ३८३ स्पष्टीकरणे फलस्योत्पति: Rq& कालबिलम्बेन प्रतारणपरं वाक्यमिति ज्ञात्वा W शिष्यैः पुनः पृष्टस्तस्योत्तरम् । སྡེང་ང༠ विलिख्य छेद्यकज्ञानम् ३८७ फलानयन इतिकर्तव्यतोपपत्तिः ་་༢ང་དང་ मन्दस्फुटं मध्यमं प्रकल्प्य शीघ्रफलसाधने युक्तिः 球ー% उच्चोपपत्तिः ३८९ नीचोच्चवृत्तभङ्गिः ३९० कणनियनं फलञ्च ३९० य्त्रभाङ्ग: ३९० मन्दशीघ्रकमंद्रयेन स्फुटत्वे कारणम् ३९१ मन्दकर्मणि कर्णः किं न कृतस्तस्योत्तरम् • ३९२ नतकर्मवासना ३९२ गतिफलाभावस्थानम् ३९३ ग्रहस्य वक्रत्वं छेद्यके यथा शीघ्र' दृश्यते तदर्थकथनम् ३९३ केन्द्रसंज्ञास्फुटकक्षयोः ज्ञानम् 5% እ भुजान्तरकर्मोपपत्तिः ३९३ छद्यकोपसंहारेण गणकप्रज्ञावर्णनम्। ३९३ गोलबन्धाधिकारः RY-Yo गोलरचना क्रमः ጻ%Yፉ गोलबन्धः ३९४ तत्र विशेषः ३९४ उन्मण्डलविषुवन्मण्डलदृङ्मण्डलाना लक्षणम् ՀՏՎ तत्र विशेषः ՀՏ Վ दृग्गोललक्षणम्। ३९५ भगोलबन्धः ३९६ क्रान्तिवृत्तं, क्रान्तिवृत्तस्य च निवेशनम् ३३.६ विमण्डललक्षणम् ३६६