पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/462

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२०
सिद्धान्तशिरोमणौ गोलाध्याये

स्थितिश्च लघ्वी । एतत्कारणद्वयान्यथानुपपत्त्याकस्य छादकोऽन्यः । स च लघुः । एवं रवीन्द्रोर्न छादको राहुरिति वदन्ति । कुतः । दिग्देशकालावरणादिभेदात् । एकस्य प्राक् स्पर्शः ॥ इतरस्य पश्चात् ॥ रवेः क्वापि ग्रहणमस्ति क्वापि नास्ति । क्वापि दशन्तिादग्रतः क्वापि पृष्ठतः । अतो राहुकृतं न ग्रहणम्। नहि बहवो राहवः । एवं के वदन्ति। केवलगोलविद्यास्तदभिमानिनश्च ॥। इदं संहितावेदपुराणबाह्यम् । यतः संहितासु राहुरष्टमो ग्रहः ॥ स्वर्भानुहं वा अासुरः सूर्यं तमसा विव्याघेति माध्यंदिनी श्रुतिः ।
  सर्व गङ्गासमं तोयं सर्वे ब्रह्मसमा द्विजा:। सर्व भूमिसमं दानं राहुग्रस्ते दिवाकरे
  इत्यादि पुराणवाक्यानि ॥ अतोऽविरुद्धमुच्यते । राहुरनियतगतिस्तमोमयो ब्रह्मवरप्रदानाद्भूभां प्रविश्य चन्द्र छादयति चन्द्र प्रविश्य रवि छादयतीति सर्वागमानामविरुद्धम्। ७-१० ॥

 वा० वा०-सूर्यग्राहकाच्चन्द्रग्राहको भिन्न एवापेक्षित इति सयुक्तिकं वृत्तद्वयेन प्रतिपादयति - छादक इति । अर्द्धखण्डिततनोरिति ।
 दिग्देशकालावरणादिभेदैरुभयग्रहणेन राहोग्राहकत्वं संभवतीति वदतां वेदसंहितापुराणविरोधो महद्दूषणमित्याह-दिग्देशकालावरणादिभेदादिति । 'राहुस्तम आसुरिः सूर्यं तमसा विव्याधेत्यादयः श्रुतयः राहुग्रस्ते निशाकरे इत्येादि पुराणानि राहुरुदयादि दृष्टः ‘प्रदक्षिणं हन्ति विप्रादीनिति' संहिता राहुकारितं ग्रहणमिति प्रतिपादयन्ति । ब्रह्मगुप्लेन या श्रुतिर्दशिता राहुग्राहकत्वे सा श्रुतिश्वेतायाः श्वेतवत्सायाः श्रुत्यर्थेति चतुर्वेदाचार्येण राहुग्राहकत्वतात्पर्याभावः समथितः ॥ तात्पर्याभावे कथमनया राहुग्राहकत्वं सिद्धेदित्युक्त तदयुक्तम् । नहि तात्पर्याभावेन प्रामाण्याभावः सिद्धयतीति भूतार्थवादप्रामाण्येन देवताविग्रहादिसिद्धिवद्राहुग्राहकत्र्व सिद्धयत्येव ।
 मताविरोधार्थमाह-राहुः कुभामण्डलग इति । 'उपरागपरागतं तमो राहुरिति” पुराणादिमतं कुमुदिनीपतिपातो राहुरिति गणितमतं गणकैः स्वाभिमतराहोर्न ग्राहकत्वमित्युच्यत इति न कोऽपि विरोधः ॥७-१०॥
 इदानी ते लम्बनावनती कुतो हेतो: कृत इति कुदलेन साध्येते इत्यस्य प्रश्नस्योत्तरमाह

यतः कधोंच्छ्रुितो द्रष्टा चन्द्रं पश्यति लम्बितम्
साध्यते कुदलेनातो लम्बनं च नतिस्तथा ।। ११ ।।

 वा० भा० - स्पष्टम्॥ ११ ॥
 वा० वा०-कि ते सिद्ध कुत: कुत इति प्रश्नस्योत्तरमाह-यत इति।।११।।

 इदानी बालावबोधार्थ छेद्यकप्रकारेण लम्बनमाह

इष्टापवर्तितां पृथ्वीं कक्षे च शशिसूर्ययोः ।
भितौ विलिख्य तन्मध्ये तिर्यग्रेखां तथोध्र्वगाम्। १२ ।
तिर्यग्रेखायुती कल्पयं कक्षायां क्षितिज तथा ।
ऊध्र्वरेखायुतौ खार्ध दृग्ज्याचापांशकैनती ॥ १३।।