पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/471

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२९
मध्यमाधिकारे कालमानाध्यायः


 तदपि भूसममेव स्थितम् । अतस्तत्र यथागतमेव वलनम् । यदा किल मेषान्ते ग्रहस्तदा तत्क्रान्त्या खस्वस्तिकादुतरे नत बिम्ब स्यात्। त्रिज्यासूत्र तदा कर्णरूपम्। बिम्बमध्याच्च लम्बसूत्र ध्रुवयष्टयन्तं द्युज्या । सा तत्र कोटिः । क्रान्तिज्या भुजः ॥ यथा किञ्चित् कर्णस्थित्या धृते दण्डे छत्रमपि तत्स्पधन्यां दिशि कर्णरूपं भवति । तत्र वलनज्ययापि कर्णरूपिण्या भवितव्यम् ॥ यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पधि तत् कोटिरूपं जातम् । तस्य कर्णकरणायानुपातः । यदि द्युज्याकोटया त्रिज्या कर्णस्तदानया किमिति। पूर्व कोटिज्याया जिनज्या गुणस्त्रिज्या हरः । इदानी त्रिज्या गुणो द्युज्या हरः । अत्रापि त्रिज्यातुल्ययोर्गुणहरयोर्नाशे कृते कोटिज्या जिनज्यागुणा द्युज्यया भक्ता वलनं स्यादित्युपपन्नम् ।

 युक्त्यानयैव विज्ञेयमक्षजं च क्रमज्ययेति । यथायनवलनज्ञानार्थं ध्रुवात् परितो जिनभागैः कदम्बभ्रमवृत्तं निबद्धं तथा याम्योत्तरक्षितिजयोर्यः संपातः स समसंज्ञकः । तस्मादप्यक्षांशैः परितोऽक्षवलनज्ञानार्थं वृत्तं बध्.ीयात् । तत् किलाक्षवलयसंज्ञम् ॥ तदपि भांशैरङ्कश्यम् । तत्राक्षवलनोपपतिर्दर्शनीया । तद्यथा । मध्याहऽर्कात् समचिहूं प्रतिनीयमानं वृत्ताकारं सूत्रं भ्रष्वचिह्नलग्नं याति । अतस्तत्र विषुवत्समवृत्तयोरेकैव याम्योत्तरा । वलनाभाव इत्थर्थ: ।

 अथ यदि दिनार्धान्नतं सूर्यं कृत्वा समचिन्हात् सूर्य प्रति नीयमानं सूत्रं यत्र सममण्डले लगति तत्खस्वस्तिकयोर्मध्ये यावन्तोंऽशास्तावन्त एवाक्षवृत्ते समसूत्रध्रुवयोर्मध्ये भवन्ति ॥ यतस्तत्समवृत्तानुकारं बद्धम् । तेषां भागानामक्षवलये यावती क्रमज्या तावदेव समसूत्रध्रुवयोरन्तरम् । अथ क्षितिजस्थेऽर्के क्षितिजमेव समसूत्रम् । तत्राक्षवृत्ते समवृत्ते च नवतिर्नतांशाः । तेषां ज्याक्षवलयेऽक्षज्यातुल्या स्यात् । अतः सममण्डलगतैर्नतांशैर्वलनं साधयितुं युज्यते । ते तु महायासेन ज्ञायन्ते । न तु सुखेन । अतस्तज्ज्ञानार्थं स्थूलोऽनुपातः सुखार्थं कृतः । यदि दिनार्धतुल्येन स्वाहोरात्रनतेन नवतिः सममण्डलनतांशा लभ्यन्ते तदेष्टेन किमिति ।॥ लब्धनतांशानां या क्रमज्या साक्षज्यावृत्ते परिणाम्यते । यदि त्रिज्यावृत्त एतावती ज्या तदाक्षज्यावृत्ते कियतीति । लब्ध किल वलनज्या स्यात्। परं सा द्युज्याग्रे न त्रिज्याग्रे । यत: समसूत्रध्र वयोरन्तरं तत्। ग्रहभुवयोर्मध्ये द्युज्याचापांशा एव वर्तन्ते । यदि द्युज्यावृत्त एतावती तदा त्रिज्यावृत्ते कियतीति । एवं सति पूर्वत्रैराशिके त्रिज्या हरः ॥ इदानीं गुणः ॥ तुल्यत्वात् तयोर्नाशे कृते नतांशज्याया अक्षज्या गुणो द्युज्या हरः । फल स्थूला वलनज्या स्यात्।

 अथ सूक्ष्माप्युच्यते ॥ ग्रहणकालेऽर्कस्य शङ्कः शङ्कतलमग्रा च साध्या ॥ अग्राशङ्कतलयोः समदिशोरैक्यमन्यथान्तरं स किल बाहु: पूर्व प्रतिपादित एव । प्रहसमवृत्तयोरन्तरं ज्यारूपं दक्षिणोत्तरं बाहुतुल्यं स्यात् । तथा विषुवद्वृत्तादुत्तरतो दक्षिणतो वा क्रान्तिज्यान्तरे द्युज्यावृत्तं तथा समवृत्तादपि बहुवशादुतरतो दक्षिणतो वा बाहुतुल्येऽन्तर उपवृत्तं कल्प्यम् । तदपि भांशेरङ्कश्यम् ॥ बाहुवर्गोनत्रिज्यावर्गस्य पदं तस्मिन् वृत्ते द्युज्यावद्वत्यासार्धम् । अथ द्युज्यावृत्तोपवृत्तयोर्यौ प्राक्पश्चात्संपातौ तयोर्जीवावद्यत् सूत्रं निबध्यते तस्यार्धमुपवृत्ते नतांशानां ज्या । सेवाहोरात्रवृत्तनतांशानां भुजज्या।

 अथ तदानयनम् । नतासूनां या भुजजीवा सा द्युज्यावृत्ते परिणाम्यते । यदि त्रिज्यावृत एतावती तदा द्य ज्यावृत्ते कियतीति । एवभुष्पवृत्तनतांशज्या भवति । ततो यद्युप