पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/50

पुटपरिशीलयितुं काचित् समस्या अस्ति
मध्यमाधिकारे कालमानाध्यायः

यद्गावः खगभादिके जलमये संमूच्छिता भास्वरा
ध्वान्तं तत् क्षपयन्ति नैशमनिशं यः सर्वदा भासते ।
कालात्मा खलु कालकृत्समयदिग्देशस्य यो व्यञ्जक-
स्तस्मै चन्द्रतनोः क्षयोपचययोः कत्रं सवित्रे नमः ।। ५ ।।
लम्बोदरं विघ्नविनाशनाय, गजाननं नौमि परावरेशम् ।
यः कर्मकाले स्मरणेन' सद्यः कार्यस्य सिद्धि विदधाति पुंसाम् ।। ६ ।।
यस्याः प्रसादमासाद्य जडो याति बुधार्यताम् ।
ब्राह्मी जयति सा वाणी वीणापुस्तकधारिणी। ७ ।।
निजतातस्य कृष्णस्य कृत्वा पादाम्बुजं हृदि ।
शास्त्रं पितृव्यतोऽधीत्य वक्ष्ये पूर्वां सुवासनाम् ॥ ८ ॥
सिद्धान्तवासनाभाष्यममितार्थ मिताक्षरम् ।
व्याख्यायते नृसिंहेन गणकानन्दहेतवे। ९ ।
विधाय सूर्यसिद्धान्तवासनाभाष्यमुत्तमम् ।
वासनावातिकं कर्तुमुद्यतोऽस्मि शिरोमणेः ।। १० ॥

 अथ शाण्डिल्यमुनिवरगोत्रावतंसः कुम्भोद्भवालङ्कृतदिगङ्गनाभरणसर्वस्वः' सह्यकुलाचलाश्रित-जडविड-नगरनिवासेन sपवित्रतदण्डकारण्यो नानामखाजितपुण्यो याज्ञिकानामग्रणीर्यजुः शाखिनामुपाध्यायः सांवत्सराणामाचार्यः काव्यनाटकालङ्कार विदामध्यापयिता धीवृद्धिदोपायकर्ता ब्रह्मतुल्य-वशिष्ठतुल्य-सर्वतोभद्रादियन्त्रनिर्माता महाराष्ट्राणामाश्रयो महेश्वराचार्यनन्दनः परमकारुणिकः श्रीभास्कराचार्यः श्रीधर ब्रह्मगुप्त-लल्ल-चतुर्वेदाचार्य-निर्मितापारगणितार्णवविचारवारिरिङ्गत्सन्देहसन्दोहग्राह गृहीतानुद्दिधीर्षुः सिद्धान्तशिरोमणि प्रणिनाय ।

 तत्र "प्रत्यूहव्यूहविध्वंसकामो ग्रन्थसमाप्तिप्रचयगमनार्थं छात्रव्रातशिक्षायै मङ्गल माचरति यत्र त्रातुमिति ।

 पितामह-वशिष्ठ-सोम-रोमक-पौलिशादिभ्यः पूर्वंगणितशास्त्रप्रणेतृत्वाद्विवस्वतः प्रसादात्कस्यचिद्रचनेयं प्रादुर्भविष्यतीति सूर्यसिद्धान्तोक्तिश्रवणाच्च रवेवगाशंसनं युक्तम् ।

 स रविर्नः° गिरं व्यनक्तु । स कः । यत्रेति । यस्मिन् समभ्युद्गते क्रतवो वर्त्तन्ते प्रवर्त्तन्ते । अत्राचार्येणोदितहोमिनामेव पक्षोऽङ्गीकृत इति वदता भाष्यकारेण यज्ञ परः क्रतुशब्दो होमपरो व्याख्यातः । अस्ति होमे यागपदाभिधेयं सर्वम् । देवतामुद्दिश्य द्रव्यत्यागः किल यागः स एव प्रक्षेपाधिको होम इति । ‘यजति चोदितं कर्म जुहोति नाप्यनूद्यमानं दृष्टं किमुतात्र' इति न कश्चिद्दोषः । ‘उदिते जुहोति अनुदिते जुहोति’


१. रणोन क पु० । २. सर्वस्वमिति क ख पु० । ३. पवित्रत ख पु० । ४. राणाचा ख पु० ॥ ५. प्रत्युहविध्वंस ख पु० । ६. पूर्वमिति क ख ग पु० । ७. रविन ख पु० । ८. प्रवर्त्तते ख पु० ।। -१. रणोन क पु० । २. सर्वस्वमिति क ख पु० । ३. पवित्रत ख पु० । ४. राणाचा ख पु० ॥ ५. प्रत्युहविध्वंस ख पु० । ६. पूर्वमिति क ख ग पु० । ७. रविन ख पु० । ८. प्रवर्त्तते ख पु० ।।