पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/94

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
मध्यमाधिकारे भगणाध्यायः

नामैकदेशे नामग्रहणम् । कल्पपदेन चतुर्युगसहस्रसङ्ख्योच्यते । तस्माद्यथा द्वयहनि तथा काहनीति न कश्चिदोषः । यद्वा समासान्तविधेरनित्यत्वात् 'काहनीत्युक्तमित्यादिगतिश्चिन्त्या । भस्य क्रान्तिवृत्तकृतचिह्नस्य प्रवहवशेनैव परिवत्तों भभ्रमः । कियन्तः कल्पे भपरिवर्त्ताः कथं च तेषां ज्ञानं तत्राह ।

 अत्रोपपत्तिः ।

 समंभसूर्यावुदितौ* किलाक्ष्य षष्टया घटीनामुदितं पुनर्भम् ।

 रविस्ततः स्वोदयभुक्तिघातात् *खाभ्राष्टभू १८०० लब्धसमासुभिश्च ।

 इति रविसावनाहे रविमध्यगतिकलायुक्तो भस्यैको भ्रमः । ततोऽनुपातः' यद्येकस्मिन् सावनेऽयं तदा कल्पकुदिनैः किमिति जाताः खखेषुवेदषड्गुणा इत्यादि ।॥७॥

अथ सूर्याहाँचान्द्राहाँचाह।

विधिदिने दिनकृद्दिवसाः करे-
न्द्रियशरेषुभुवोऽर्बुदसङ्गुणाः १५५५२०००००००० ।।
नवनवाङ्ककराभ्ररसेन्दवः
प्रयुतसङ्गुणिता १६०२९९९०००००० विधुवासराः ।। ८ ।।

 वा० भा०-अत्रोपपत्तिः । रविवर्षाणि दिनीकृतानीति सुगमम् । चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः । ते तु योगा भगणान्तरतुल्याः स्युः । उभयोरपि प्राग्गमनात् । अतो भगणान्तरतुल्याः शशिमासा भवन्ति । ते त्रिशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् ।। ८ ।।

अथ कुदिनान्याह।

भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१६४५००००
भभूमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा' ।। ९ ।।


१. कहनि ग पु० । २ सि० शि० गो० म० वा० ५ श्लो० । ३ स्वादय ग पृ० ।
४. वाभ्रष्ट क ख ग पु० ५. नुपाद्य ग पृ० ।
६.

चन्द्रभौमगुरुशनिसावनदिनानां निबन्धनश्लोकौ वापूदेवकृतौ ।
खाभ्रखाभ्रशरभूगुणनागाब्ध्यब्धिनेत्रतिथयो विधुक्वहा: १५२४४८३१५०००० |
व्यालशैलमनुनेत्रषण्नवत्र्यङ्कगोनगशरेन्दवः कुजे १५७९९३९६2१४७८ '। पञ्चवेदशरपावकाकृतिव्द्यद्रिधृत्यहिशरेन्दवो गुरोः १५८१८७२२२३५४५ ।। द्व्यभ्रभेभगजगोगजाम्वरद्व्यष्टबाणशशिनः शनिक्वहाः १५८२०८९८८२७०२ ।।

तथा ज्ञसितशीघ्रोच्चयोशचन्द्रमन्दोच्चपातयोश्च ।

‘‘भूपशून्यकुशराब्धिनवाङ्कद्व्यब्धिषट्कतिथयो बुधशीघ्रे १५६४२९९४५१०१६ ॥
नागखेषुखरसाभ्रयुगाब्जद्वययाशुगागशरभूः सितशीघ्र १५७५२१४०६०५०८ ॥ द्वययब्धिभूकृतयुगाग्निगजाब्ध्यत्यष्टिनागतिथयो विधुतुङ्ग १५८१७४८३४४१४२ ॥
दन्तननगगजविश्ववयुगाभ्राभ्राश्विदन्तिसशरभूः शशिपाते १५८२००४१३८८३२ ॥'

सि०-७