पृष्ठम्:सिद्धान्तशेखरः.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिकां अथ किंकर्तव्यमिति बहुधा विविच्य श्रीनरेन्द्रकुमारमजुमदारभंहं शया नामनुमतिमादाय फरमाद्यपर्यन्तं मूलमालं मुद्रितं प्रत्याख्याय पुनरादित एव टीकासहितस्य सिद्धान्तशेखरस्य सुद्रणार्थं प्रवृत्तोऽहं यथामति मजिभ कृतय गणितभूषणाख्यया टोकया स हितं सिद्धान्तशेखरं सावधानी संशोध्यः तददर्शपुस्तकपठेरमनोरमैश्वाञ्जयित्वा यथामति समुचिताभिष्टि टिप्पणीभिरलङ्ल्य च शनैः शनैरसुद्यम् । महिभट्टकतया टीौकया सहितः सिद्धान्तशेखरो मड्रासतः खण्डशः समयातिमेति तदानीं नाहमवगतवान्-यत् . मड्रासस्यपुस्तकालये सटीकमिदं पुस्तकं सम्पूर्णं नास्तीति । अथैवं चतुर्थाध्यायस्य त्निप्रश्नाध्यायसंज्ञकस्य पञ्चसप्तति ७५ ओकपर्छन्दो समांगतो मविभट्टकृतटीकासहितः सिद्धान्तशेखरी ‘ मुद्रितोऽप्यभूत्। अथ पुनस्तदग्रे तरप्रेषण्णय ठत विनयो मजुमदरमहोदयः “एतावत्पर्यन्तंमवात्र पुस्तकमिदमस्तति' प्राप्तोत्तरः प्रथमतो यथावसरं पत्राचारं कुर्वन्नपि पुनरपि तत्तरप्रदेशे प्रवसता मात्मयजनानां तत्तपुस्तकालयाध्यक्षाणां च सविधे सग्रहमन्वेष तत्प्रेषणाय स विनयं प्रार्थनं च कुर्वाणस्तेषामुत्तरपत्त्रैरवं निश्चयमकरोद्यत् कुत्रापि मास्ततः परं मक्किंभट्टरात सेयं टीकेति । अथावान्तरे मड्रासत एव समागतं मूलमात्नमत्यङ प्रायः “ ग्रंथमागतं निघहुरपुस्तकप्रत्यन्तररूपमेव द्वितीयपुस्तकमुपलब्धम् । अधुना द्वाभ्यामेताभ्यां मूलमन्त्रेणाप्यद्विबहुलाभ्यां कथमयं ग्रन्यो यथापूर्व प्रकातोभविंगंभीतिं । प्रकाशिते वाऽष्टचिबहुले मूल माने ग्रन्थे को वा लोकोपकारः स्यंदनेनेतिं विचिन्तयन् किंकर्तव्यविमूढो विमनाञ्च निराशया किंयंतोऽपि मtसान् स्थगितकार्ये आसम् । अथापि मंजुमदारमहोदयेन साकं क्रतपरामर्श यथाकथञ्चित् कुत्राप्य प्रकाशितं लुप्तोपमं सिद्धन्तशेखरमिमं प्रकाशयितुमव सिद्धतमकरवम् । प्रयत्नातः परं कया रीत्या प्रकाशनं कर्तुमुचितमिति विषये प्रथमतः कथमपि लेखकपरम्परया चिरात्सम्भूताः पाठाशुद्धय एव शोधयितुसुचिता इति.स्वमनसि निश्चित्य तदर्थं यथासामर्थे सावधानतया वारंवारमध्येतुमारब्धवान् । अध्ययनेन प्रसङ्गसङ्गत्या ब्रह्मगुप्तलक्षभास्कराचार्याणां सिद्धान्तानां पर्या लोचनया च बहूनप्यशन् पाठान् संशोधयितु' सत्वरमेव समर्थाऽभवम् ।