पृष्ठम्:सिद्धान्तशेखरः.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका परमत्र श्रीपतिसदृशस्य प्रसिद्धविदुषो ग्रन्थे मूलोलिखितादन्यादृशं पाठं प्रकल्प्य स्थिरीकर्तुः प्रधानतया मूलेऽभिनिवेशयितु’ च महदभूत्तारतम्यम् । बहुत्र चाशद्धपाठमवलोक्यपि कीदृशोऽत्र पाठः संभाव्यत इति चिन्तायां द्वित्रणामप्य शववर्णानां स्थाने तदितरवर्णकल्पने मञ्चनभूद्विलस्बश्च । यदिहधुना श्रदर्शभूते वे अपि मूलमात्र पुस्तके प्रय एकसाटके एव मदवलस्बे । अथादितोऽपि मकिभट्टकतटकोपतस्यापि ग्रन्थस्य संशोधने साहसं कुर्वन वासम्। यत्तत्रापि पुस्तके मूलं लोके तद्दाख्यायां च संख्यवाचिनां शब्दानामन्ते न कुत्राप्यञ्च अङ्गितास्तत्र चास्माभिः सर्वत्र वाडू - निवेशिताः । अथ च बह्वोऽपि शब्दा मूलगताटोकाधुता अपि स्वबुध्या संशोधिताः। तत्र चानेके संख्यावाचिनोऽपि शब्दा यथामति परिवर्तितस्तदुचितसंख्यासहित लिखिताः सन्तीति । किञ्च सवै प्रथमतोऽपि यस्कूलपुस्तकमेकमेधादाय सम्पूर्ण क्षुद्रापयितु' .. प्रवृत्तोऽभवं तन्मूलपुस्तकं स्त्रियमाणस्यास्य ग्रन्थरत्नस्य कथमपि विदुषां दृष्टिगोचरीकरणाय पूर्वे खत आत्मनियमो वर्तत एवेति स्मृतिपथमानयम् । अथाधुनाऽपि गुरुणा साहसेन सर्वानपि शब्दान् यथामति संशोधितानेव मूलेऽभिनिवेशयितु’ ‘मृलपुस्तक, ‘द्वितीयपुस्तक’मिति धृतनामधेययोस्तद्दर्श पुस्तकयोरुन्नि खितान् पाठान् टिप्पण्यां तद्वेदप रिमाणानुसारेण यथालाघवं तत्तत्रास्त्र स्थापयितु' च क्तनियमो मूलमात्रमेकं सिद्दन्तशेखरपुस्तकें प्रकाशन हेतोः प्रस्तुतमकरवम् । अथैवं मूलमात्त्रं संशोध्य तददर्शपुस्तकयोः पाठान् टिप्पश्यामभिनिवेश्य प्रकाशनं समुचितमुत यथावगतं ग्रन्याभिप्रायं व्याख्ययापि प्रकाशनं चुमिति मीमांसायां 'अकरणान्मन्दकरणं श्रेयः इति प्रसिद्धां नीतिवाचमनुसृत्य यथाज्ञातं तदर्थंजातं यथाकथञ्चित् व्याख्यायैव सहृदयानां विद्याविनोदिनां विदुषां विशेषतो ज्योतिर्विदां सविधे समुपस्थापनं ससुचितमिति मंत्वा तथैवाकरवम् । यदस्माभिरतावत्य पुनराश्व च्या यो ज त ग्रन्यभिप्रायः तं किमिति निष्फलतां नययम्, कथं वा तवतोमादत्तिं ग्रन्थवरोधािनामपि विदधातु’ वदेयम्, अस्माभिरवगतं ग्रन्याशयमवगत्यैव विवेचकाः समौञ्चका वा विशेषार्थावगतये यतेरन्’ इति विवेचनेन ‘सिद्धान्तशेखरविवरण' नासिकामेकां