पृष्ठम्:सिद्धान्तशेखरः.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टीकां चात्र तदभिप्रायप्रकाशिनीं यथासध्यं सरल सुबोधसंस्कृतभाषया लिखित्वाऽपि ग्रन्थमिमं प्रकाशयामीति । तत्तददर्शपुस्तकपाठाः कियन्तः किंरूपा वाऽस्माभिरत्र परिवर्तिता इति तत्तत्स्थानौयष्टिप्पण्खवलोकनेन विदिता भविष्यन्ति । तत्र संख्यावाचिशब्दस्थले बहुत्नन्यत्रापि मकल्पितनि पाठन्तराणि कदाचिकेषांचिदसम्मतानि भवेयुः मह्त्राख्यानं च न विशेषतो विदुषां दयङ्गमं भवेद्दे ति जानन्नपि नान्यादृशं पुस्तक स्यास्य प्रकाशनप्रकारमालोक्य कथमपि सटकस्य मदीयव्याख्यादि स हितस्यास्य प्रकशनव्यापारे ससाहसं प्रवर्तमानो गुणैकपक्षपातिनो गणका एव संशोधयितु' व्याख्य तु' च प्रयतेरन्निति मत्वा तानेव सानुनयं खञ्जलिबन्ध चैतद्भन्योपरि शुभदृष्टिदानाय सुङसँ' डुरभ्यर्थयऽपि । अन्ततः कलकत्ताविश्व विद्यालयाधिष्ठानदेवताया आशुतोषसुखोपाध्यायस्यैतत्समर्पणन विना ‘नात्मानं तवात्यमहं मन्य इति भगवन्तसुमारमणं रमारमणं च प्रार्थय यत् यमाहात्म्यादधिगतजग द्वापिशिक्षप्रचारो ऽन्वर्थं नामानुभवति जनो विश्वविद्यालयस्य । यस्योद्योगादपि मृतसमं भात्यदो ग्रन्थरत्न सोऽयं यत्नार्पितमपि दिवि प्रीयतामाशुतोषः ॥ इति -- १९८८--२१ } श्रीकृष्णमिश्रापरनामधेयो बबु अजिमिश्रः ।