पृष्ठम्:सिद्धान्तशेखरः.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः। त्रिस्कन्धज्योतिश्शास्त्रपारावारपारीणः काव्यकलाकुशलमतिस्तत्रभवान् श्रीपतिः सार्धनवश्चत ५० शालिवाहनशकाब्दासत्रसमयेऽत्रैव भ्रूण्यभूमौ भारत- वर्षे समासीदिति मात्रं सम्प्रत्ययधि ग्रन्थकृतः सम्बन्धे विदितं भवति । यद्यपि “भट्टकेशवपुत्रस्य नागदेवस्य नन्दनः। श्रीपती रोहिणखण्डे ज्योति:शात्रमिदं व्यधात् । इति श्रीपतिश्चत ‘ध्रुवमानसाख्य’ करणग्रन्थोन्नया श्रीपतेः पितुर्नाम ‘नागदेवभट्ट:' पितामहस्य नाम ‘केशवभट्ट' इति, तथा । ग्रन्थरचनास्थानं तज्जन्मस्थानं व ‘रोहिणीखण्डमिति च विदितं भवति परमत्र श्रीपतेः पितृपितामहयोः प्रसिद्धभावात् रोहिणौखण्डस्यापि साम्प्रतम निश्चितवान् श्रीपतिः स्वनाम्नैव बिदिको ज्योतिःशास्त्रस्य स्कन्धत्रयऽपि सरसकोमलपदेपद्यानांबहूनामपि ग्रन्थानां रचयिता इतः पूर्वं सहस्रवर्षासत्रप्तमये प्रादुर्बभूवेतिमात्रं निःसंशयं वक्तुं युज्यते । ज्योतिश्शास्त्रस्य सर्वस्मिन्नपि विभागे सर्वेषामपि प्राचीनग्रन्यन कासु सुदुस नरमपदविन्यसभराणि प्रमाणार्थानि श्रीपतिवचनानि बहून्येव विलोकयन्त इत्येतस्य साम्बत्सराचार्यस्य श्रीपतेर्वध्रुनिबन्धनिर्मातृत्वं निर्विवादमेव । आधुनाऽपि नष्टावशिष्टाः श्रीपतिग्रन्थः (१) जातकपधतिः श्रीपतिपतिर्वा । (२) जौतिष रत्नमाला, श्रीपतिरत्रमाल वा । (३) रत्नसरः । (४) श्रीपतिनिबन्धः । (५) श्रीपतिसमुच्चयः । (३) धीकोटिदं करणम् । (७) ध्रुवमानसख्यं करणम् । (८) सिद्धान्तशेखरः ।*

  • यश्चयव श्रीपतेर्द्रन्थानां पौर्वापर्यस्यनिश्चये प्रतस्यास्य सिद्धान्त शेखरस्यैव प्रथमं परिचय दतुमुचितः ;

अपि एतद्वत्थमुख वक्तव्यबाहुल्यात् मूवी कटाहून्यमाश्रित्य सर्वावसाने सिद्धान्तशेखरस्य नामोलिख्य तत् पश्चिथो दत्तः ।